पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपादश्याम शाश्वसीति-शाश्वति । कूरु–श्वसितव्यम् । श्वसनीयम् । श्वास्यम् । श्वसितः । आश्वस्तः-आश्वसितः । श्वसन् । श्वसती । श्वसितुम् । श्वसनम् । श्वसिधा । निश्वस्य । श्वसनः । श्वासः । वि-विश्वसे=विश्व- सिति आ-आश्वसे । आश्वासः-सान्त्वना-आश्वसिति । उत्-उच्छैसे- =उच्छसिति । [३७४] अनआणने । अकर्म७ । सेट् । परस्मै ० ॥ १. ५० अनिति । अनितः ? अनन्ति । म० अभिषि ॥ उ० अनिमिं । प्रौणिति ॥ २. अनितु । म० अनिहि ॥ ७० अनानि ॥ ३. ५० आनीत्-आनत् | म० आनीः-आनः । उ० आनम् । आनित्र ॥ ४, प्राण्यात् ! प्रयातास् ! ५. प्रः आन । आनतु । आनुः । म० आनिथ ॥ उ ० आन । आनिघ ।। ६ अनिता । ७, अनिष्यति # ८. अन्यात् ! अभ्यास्ताम् । ९. आनीत् । आनिष्ठाम् ॥ १० , आनिष्यत् । भावे---अन्यते । ५. आने 1 ९, आनि । णिचि--प्राण- यति । सनि--प्रणिणिषते । कुसु--अनितव्यम् । अननीयम् । अन्यम् । अनितः । अनन् । प्राणन्-प्राणती । अनितुम् । अननम् । अनित्या । प्राण्य । प्राणः । [३७५ जक्ष-भक्षहसनयोः। भक्षणे सकर्मकः । अन्यत्राकर्म७। सेट् । परस्मै० ॥ १. अनितेः । उपसर्भस्थशिमित्तात्परस्यनितेर्नस्य ण: स्यात् । ३. उभौ साभ्याखस्य । डपसर्गस्थान्निमित्तात्परस्य साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्तः ।