पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातृरूपावल्याम् भावे--उश्यते । ९, अवाशि ॥ णिचिंघ्वाशयति-ते ॥ सनि -विवशिषति ॥ यडि-~~वावंश्यते । यचकि~- वावशीति- वाषष्टि ॥ कुत्सु-वशितव्यम् । बशनीयम् । वाच्यम् । उशतः । उशन्। उशती । वशितुम् । वञ्चनम् । वशित्वं । समृश्य । वशः । बशा । गोवंश । उशि । उशिजा । उर्शना । इत्यदादयः ॥ २ ॥ १. म बशः। इति यङि सम्प्रखरणप्रतिषेधः । २. ५ क्त्वा सर्प । इत्याकिंरवम् । ३ पोटा युधतीत्यादिना समासः। वध्या गौरित्यर्थः । * चशे: कनसिः। इति कनसिः। दुशमस्थुधर्देशनेहसां च । इत्यखम्बुद्धौ सरभद्देशः उशना भर्गवः कविः" इत्यमरः