पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ बृहद्धतुरूपावल्याम्। जुहोत्यादयः ॥ ३ ॥ [३८१] हुंदानादनयोः । आदाने चेत्येके । दानं च वैघेऽसौ हविषः प्रक्षेपः । सकर्म० । अनट् । परस्लैौ० । उकारान्तः । १. ५० जुहोति । जुहुतः । जुह्वति ! म७ जुहोषि । जुहुथः । जुझुथ ॥ उ० जुहोमि । जुहुवः। जुहुमः ॥ २. ५० जुहोतु-जुहुता । जुहुताम् । जुह्वतु । जुहुँधि-जुहुतात्। जुहुतम् । जुहुत | जुहवानि । जुह्वाव । जुहवाम ॥ ३. म७ अजुहृत् । अजुहुताम् । अजुहवुः ॥ १० अजुहोः = अजुष्टुतम् । अजुहुत { अजुह्वम् । अजुहुव | अजुहुम ! ४. म७ जुहुयात् । जुहुयाताम् । १ • जुछोंख्यादिभ्यः श्ः ? उपः रङ: स्यत् । लोप इत्यर्थः । ली । अलौ परे धातोर्दू स्त” में हु डु इति जाते, । कुशेश्जुः (पृ० ७) इत्यभ्यासस्य जकार जुहु +ति इतिं जाते, सार्वधातुकार्धधातुकयोः (५० ३) इति गुणे 'जुहोति' इति । २ जुह्+तः इति स्थिते सार्वधातुकमपि पृ० ५) इति हिंस्वात् यिइति च {ष्ठ० ४} इति गुणाभाव: । ३. जुह्+लि इति स्थिते अधभ्य स्तत् (४० ३७५) इति अदादेश्च कुह्न अति इमि जाते हुश्नुवोः सायैधातुके (g° ३८५) इति यण् ४. हुझल्भ्यो हेर्धिः (१२६) । ५. सिजभ्यस्त थािदिभ्यश्च (५ १० ) इति झेर्जुस्। ऋसि श्च (३७६) इति गुणः। अत्रदेश: ।