पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुहृत्यादयः ॥ ३ ॥ २२१ विभराभ्यभूव ॥ ६. प्र० भर्ता । म० भर्तासि ॥ ७० भर्तास्मि ॥ ७. भरिष्यति ॥ ८. श्रियात् । श्रियास्ताम् । ९. अप्रैषीत् । अभाट्टम् ॥ १०, अभरिष्यत् । । आत्मनेपदे--१. ५७ विश्रुते । मिश्नाते । बिभ्रते ॥ म० बिभृषे । बिभ्राथे । बिभृध्वे । उ ७ विजे । बिभृवहे । बिभृमहे ॥ २. म७ बिभृताम् । बिभ्राताम् । बिभ्रताम् ।। म० बिभृष्व । विश्रा थाम् । बिभृध्वम् । उ० बिभरें । त्रिभरावहै । बिभरामहै ॥ ३. प्र० अबिभृत । अविज्ञाताम् । अबिभ्रत । म० अमिभृथः । अबि श्रjथाम् । अविद्युध्यम् । उ० अबिम्नि । अबिभृवहि । अबिभृमहि ॥ ४. बिीत ! विीयाताम् । बिीरन् ॥ ५ प्र० बने । बभ्राते । बभ्रिरे ॥ म० बभृषे । बभ्राथे । बभूवें । उ बने । बभूवहे । चभ्रूमहे । पक्षे–बिभराञ्चने-बिभरामास । बिभराम्बभूव ॥ ६. भर्ता । । म० भतसे ॥ ! ७. भरिष्यते ॥ ८. भृषीष्ट। भृषीयास्ताम् । भूषीरन् ॥ ९. अभृत। अभृषाताम् ।। १० . अभरिष्यत । कर्मणि--श्रियते । ५. बफ्रे । ९. अभारि । णिचि भारयति । ९. अबीभरत् । सनि-शुभैर्वति-ते । यद्धिः -- बेनीयते । यज्ञकि-वर्भरीति-बरीभरीति-वर्भर्त । इत्यादि । कुत्सु-भर्तव्यः । भरणीयः । भार्यः। भश्च । मृतः । बिभ्रत् बिभ्रतौ बिभ्रतः । बिभ्रती । बिभ्राणः । भर्तृन् । भरणम् । श्रुत्वा । संभृत्य । ऋत्रिमम् ।। - भरथुः ॥ १. रिझयम्लिङ २६०) इति रिडै । २. छछि थी विधा = ३ इको झछ। इति किंवत् अज्झने - १६५ ति दीर्घः। उदोष्ठ्यपूर्वस्ये-- १३८४)युवम् । 29