पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृह द्धातुरूपाचश्याम् [३८६] माङ=ाने शब्दे च सकर्म० अनिष्ट आमने० । । आंतरन्तः । १. प्र० मिमीते ' । मिमाते । मिमते । म० मिमीषे । ( मिमाथे । मिमीध्वे ॥ उ० मिमे । मिमीमहे । मिमीमहे ॥ २. प्र० मिमीताम् । मिमासाम् । मिमताम् ॥ म० मिमीष्व । मिमाथाम् । मिमीध्वम् ॥ उ० मिनें । मिमायहै । मिमामहै ॥ ३. ५० अमि- मीत ? आममाताम् ! अमिमत । ० अमिमीथाः अमिमाथाम् । अर्ममध्विम् । उ ० अमिमि । अमिमीधर्हि । अमिमीमहि । ४० मिमीत । मिमीयाताम् । मिमीरन् ॥ ५. प्र० ममे = ममाते । ममिरे ॥ म० ममिषे । ममाथे । ममिध्वे । उ ० भने । ममिवहे ।। ममिमहे ।। ६. माता । म० मातासे ।। ७. मास्यते ॥ ८ . मासीष्ट ॥ ९. अमtत अमासाताम् । निर्मिमीते=रचयति । कर्मणि ---मीयते । ९, अभायेि । णिचि---मापर्येति-ते । सनि-- मिंसते । यङि .--मैमीर्यते । यङ्लुकि~~माभाति-मामेति । कृत्सु - मातव्यम् । मानीयम् । मेयम् । पथ्यम् । मितः । मिमानः । मातुम् । मानम् । मित्वा। प्रर्माय । माया । मायी । मायिकः ? मायावी । प्रमा । मितिः । वातभ्रमः । १. आसित् १३८५) इत्यभ्यासस्य इत्वम्। ई हव्यधः। श्नभ्यस्त थोरात ईत्स्यात्सर्वधातुके क्ङिति हलि न तु वुसंज्ञकस्य । इति ईत । २. आभ्य स्तयोरातः (१७७) इति अलेपः । ३. लुङि शर्मा विश्व । ४. अर्तिी (१६४)fत पु । ५. सनिं मीमा (१६४) इत्यच इस , । ६ घुमास्थे. (९६४)सि दैवम् । द्विर्वचनेऽभ्यासस्य यः ७ मयते ऽनेनेति पाथ्यम् । ष यसान्नाय्यनिकायधाय्यमानहविर्निवक्षसामिधेनीषु । मानाश्चर्येषु पाट्यादयो निपात्यन्ते । ८. न ह्यपि। इतेि ईवनिषधः।