पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यादयः ! ३ | २२७ [३८७] ओहातौ । सकर्म० । अनि । आमने० ! आक्र- रान्तः । ओदित् द्विव । १. ५० जिहीते । जिहाते ( जिहते । म७ जिहीर्षे । जिहाथे । जिहीध्वे । उ० जिहे । जिहीवहे । जिहीमहे ॥ २. प्र० जिहीताम् । जिहताम् । जिहताम् । म७ जिहीष्व । जिहाथम् । जिहीध्वम् । उ० जिहै । जिहावहै । जिहामहै ॥ ३, म० अज हीत । अजिहाताम् । अजिहत । म७ अजिहीथाः । अजिहाथाम् । अजिहीत्रम् । उ० अजिहि । अजिहीबहि । अजिहीमहि || ४, जिहीत । जिीयाताम् ! जिहीरम् ॥ ५. प्र० जहे । जह्यते । जहिरे ॥ म० जहिषे । जहथे । जहिध्वे ॥ ३० जहे। जह्विहे । जहिमहे ॥ ६. वता ॥ ७. हास्यते ।। ८. ह्यसीष्ट । हासीयास्ताम् ॥ म० डूम्॥ ९. अहास्त | अहसाताम् ।। १०, अहास्यत ॥ कर्मणि - हीयते ॥ ९, अहायि। णिचि---झषयति-ते ॥ ९, अजीहपत् । सनि – जिहासते । यडिजाह्रयते । कुत्सु हातव्यम् । हानीयम् । हेयम्। हानम् । जिहानः । हातुम् । हावा । प्रहाय । हायनःसंधसरः हानिः । उद्य्उदये । उज्जिहीते । [३८८] ओहाक् त्यागे । सकर्मी० । अनि । परस्मै०। आकारान्तः । ओदित् । १. प्र. जहाति । अतैि-जहीतः । जहति ॥ स० जहासि । जहिथः-जहीथः । जाहिथ-जहीथ । उ० जहामि । जहिवः १. ओदितश्च । इति निष्ठानत्वम् । २. जहातेश्च । इयद्वा इल द भिङति सार्वधातुके । प्रश्ने दैवम्।