पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ वृहद्धातुरूपादश्याम् जीवः जहिमः-जहीमः । प्र० जहातु-जहिता -जहील हे आहि- ताम्-जीताम् । जहतु ॥ भ० जहांहि-जहिहि -जहीहि-जहितात् । जाहितम् -जीतम् । जाहिंत-जहीत ॥ ऽ७ जहानि । बद्धव । जहाम ॥ ३. प्र० अजहात् । अजहिताम्-अजडीताम् । अजहुँः ॥ भ० अजः अजहितम् -अजहीतम् । अजहृित-अजहीत | उ ० अजहाम् । अजहिब-अजहींव । अजहिम-अजीम (! ४, जर्दात् । जाताम् जघुः ॥ ५. म७ जहौ । जहतुः । ० जैर्हिथ-जहाथ । जहथुः। जह. ॥ ० अहौ। जहिये। जहिम || ६. ह्यता । म० हातासि ॥ ७, हास्यति ॥ ८. हेयी । हेयास्ताम् ॥ ९, “हासीत् । अहासिष्टाम् ॥ १०. अहस्यत् । कर्मणि- हीयते । ५ जडे । ९. अहायि । णिचि--वृष यति-ते । सनि-जिहासति । यङि-जेद्दीयते ।। यङ्लुकि -- जाहीति-जहेति । कुत्सु-- हातव्यः । ह्यनीयः । हेयः । हीनः । जहत् जहौ जहतः । जहती ? हातुम् । द्दनम् । हिर्रवा। प्रहाय ।। हानिः । [३८९] दाने सकर्म० । अनि । उभयपद के आका- रान्तः । द्वित् । जिच्च / १. आ च हौ । अझतेर्दे परे आ स्याद्यदैदीौ । २. सिजभ्यस्ते (११ति झेर्जुस् । ३• लोपं यि । जहातेरातो लोपः स्याद्यदीि सार्वधातुकें । ¥. भारद्वाजनिथमदिश्विकल्पः । ५ ¥दिनियमादि । ३. एर्लिङि २६४७. डहि चतुर्थी विषा। ४. जहातेश्च क्चि । इति विभावः ।