पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९ होत्यादय: ! ॥ ३ परस्मैपदे~-१, प्र० ददाति । दैतः । इदति । म० ददासि । दस्थः । वत्थ । उ० ददामि | दद्मः । दश्नः । २. प्र० ददातु-दत्तात् । दत्ताम् । ददतु । म० देहि-दत्ता । दत्तम् । दत्त | उ० ददानि । ददाय । ददाम ॥ ३. प्र० अददात् । अदत्ताम् । अददुः ॥ म ७ अददः ! अदत्तम् । अदत्त । उ० अददाम् । अदद्व ! अदश्च ॥ ४. द्यात् । दद्याताम् । दद्युः । ५. प्र० ददौ । ददतुः । ददुः । म० ददिथ-ददाथ ! ददथुः । दद । ऽ० । दद । ददिव । ददिदेम ॥ ६. दाता ॥ ७, दास्यति ॥ ८. देणेत् / देयास्ताम् ॥ ९. अदत् । अदाताम्। अदुः ॥ १०. अदास्यत् । प्रणिददाति । आत्मनेपदे--१. ५० दत् । ददाते। ददते | म७ दसे । ददाथे । दध्वे । १ उ० ददे । ददुहे । दद्महे ! २. प्र७ दत्ताम् । । ददाताम् । ददताम् ॥ म० दस्व । ददाथाम् । दध्द्धम् ।। ७० ददै । ददावहै । ददामहै । ३. १० अदत्त । अददाताम् । अद दत । भ० अदत्थाः। अददाथाम् । अदध्दम् । उ ७ अद्यदि । अदद् हि ! अदद्महि । ४. ददीत । देदीयासाम् । ददीरन् ॥ ५, प० ददे । ददाते । ददिरे ।। स० ददिषे ददायै । ददिष्वे । उ ० ददे । ददिबहे । ददिमहे ! ६. दता ॥ दातासे ।। ७. १. अभ्यस्तयोरातः (३७७) इलाकारलोप: । ई हल्यघोरियम अधोरिति पर्युदासात् ईत्यं न । २. खोद्धावभ्यासलोपश्च (३ ६९) इत्ये- स्त्वाभ्यासलोपौ । ३. एर्लिङि (२६४ । ४. गातिस्थ -पू० १० } लुङि प्रथम विश्व ।