पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ३ ७ बृहद्धरूपावश्याम् दास्यते ॥ ८. दासीष्ट ! दासीयास्ताम् । ९. अंदित । अदिषाताम् । अदिषत ॥ । १०, अदास्यत । कर्मणि --दीयते । ५. ददे । ९. अक्षायि । णिचि दापयति-ते ॥ ९ . अदीदपत्-त । सनि--दित्सति-ते । यद्वि- देदीयते । यङ्लुकि~~-दादेति-दादाति । कृत्तु--दातव्यम् । दानी- यम् । देयम् । दानीयो विप्रः । दक्षः । प्रत्तः । अवतः । ददत् ददतौ ददतः । ददती / । ददानः । दतुम् , । दानम् । दत्वा । अदाय । दायः । दादः । आदिः आद्यः । दक्षिमम् । आङ्पूर्वः आत्मनेपदी-आदते, विद्यम् । आददाते। इत्यादि । अन्यत्र मुखं व्यददाति । [३९०] धाधारणपोषणयोः सकर्म० ! अनि ! उभय ० । आकारन्तः । द्वित् । बिच ॥ १. ५० दधाति । चैतः । दधति । म० दधासि । धत्थः । धत्थ । उ० दधामि । दध्यः । दध्मः ॥ २. प्र० दधातु--धनात् । धत्ताम् । दधतु । म ० धेहि । धतम् ! धन था टे ० दधानि । « १. अदा (सिच् ! स् त इति स्थिते, स्थाघ्वोरिच्च । अनयोर्वि देश. स्यात् भिन्न किस्यात् । इति इददेशे अदि स् त इति ज्ञाते सिचः कितवादिकारस्य न गुणः। ह्रस्वदङ्गत्त (२६०) इति सिचो लोपेअद्दित इति रूपम् । लुङि । द्वादश चिधा । २ ‘आङगे बनास्राबिंहरणे’ इयकमभिजाये तद् । ३. दधा +तस् इति स्थिते । दधस्तथोश्च । द्विरुक्तस्य झषन्तस्य धातोर्वशो भम् स्यात्तथयोः परयोः स्वोश्च परतः । बध ! । तस = आभ्यस्तयो -३७७' दिति आलोपः। धध् तस्- खरि चेति वर्दम् । ४ घेघसरेद्धघभ्यसलोपश्च । (३६९) ।