पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जुहोत्यादयः । ६ । २३ १ दधाव । दधामि ॥ २. ७२ अदधात् । अधत्ताम् ! अदधुः । म७ अदधाः । अधत्तम् । अधत्त ।। उ० अदधाम् । अदध्व ! अदध्म | ४. दध्यात् । दध्याताम् । दध्युः ॥ ५. प्र० दघौ इत्यादि ददौ इत्यादिवत् ॥ ६. धाता । ७, धास्यति ।। ८. धेयात् । धेयाताम् । ९. अधत् । अधाताम् । अधुः ॥ १०, अधास्यत् । आत्मनेपदे--१. पृ० धत्ते । दधाते । दधते ! म७ चैसे । दधाथे। बूढे । उ० दधे। दध्वहे । दध्महे ॥ २. भ धताम् । दधाताम् । दधताम् । म० वत्स्व | दधाथाम् । धम् ॥ उ ० दधे । दधावहै । दधामहै ॥ ३, ५० अधत्त । अदधाताम् । अदधत । भ० अधत्थाः । अदधाथाम् । अदङ्कम् ? । उ० अदधि । अदध्वहि । अदध्महि ॥ ४. दधीत । दधीयाताम् । दधीरन् ॥ ५, दधे इत्यादि ददे इत्यादि बत् ॥ ६. धाता ॥ ७, धास्यते ॥ ८. धासीष्ट । घासीयास्ताम् । घासीरन्.। ९. अधिौं । अधिषाताम् ॥ १०. अधास्यत ॥ कर्मादि सर्वं ‘ददति’ (३८९) वत्। कृत्सु-विशेषः। हितैः । निहितवान् । हित्वा । निधाय । विधिः। उदधिः । टित्रिमम् । अन्तर्धा । श्रद्धा । श्रद्धालुः । धाम । घनाया। अपिदधाति -पिदधाति । वष्टि भागुरिरलोपमिति पक्षेऽकारलोपः । अन्तः-अन्तर्धानम् । अन्त १. गतिस्थेति' (ऋ० १०) सिचो । छ । लुङि प्रथमा विधा। २. सकारपरकथाङ्गम्। ३. बुशब्दपरकवाद्य, ४. स्थाऽघोरिडच । अन योरिदादेशः स्यात्सिद्ध किस्यात् । इति दत्वे, (परस्मैपदेषु नेदं प्रवर्तते)। ह्रस्वाद हुत् । {१६२] इति सिचो छ । लुङि दशमी विधा । ५. दधातेर्हिः । तादौ किति ।