पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ गृहतुरूपायश्याम् र्दधाति । तिरस्-तिरोधाने-‘‘अभिवृष्य मनसस्यं कृष्णमेघस्तिरोदधे" इति कालिदासः । अत्-श्रद्धायाम् । श्रद्धा । श्रद्दधाति । सम्-सन्धाने= सन्दधाति के अनुसम्=अनुसन्धाने–अनुसन्दधाति । वि-विधाने=विध धाति । नि-निधाने-=निदधाति । अभि-अभिधाने=अभिदधाति । परि- परिधानपरिदधाति । आ-आधाने=आदधाति । (प्र+नि) प्रणिधाने= प्रणिदधाति । (सं+नि) सन्निधाने=सान्निदधाति । (उप+आ) उपाधौ= उपादधाति । (विबनअव) व्यवधाने=व्यवदधाति । अव=अवधाने= अवदधाति । उपउपदधाने=उपदधाति । (सआआ) समधाने = समादधाति । (अभि+सं) अभिसन्धौ=अभिसन्दधाति । (प्रति+वि) प्रतिबिचाने=प्रतिविदधाति हैं (प्रति+नि) प्रतिनिधींप्रतिनिदधति । इत्यादि । [३९१] णिजिशौचपोषणयोःसकर्मी० । अनिट्। उभय० । इरित् ॥ परस्मैपदे--१. अ० नेनेति । नेनिक्तः । नेनिजति । म७ नेनेक्षि । नेनिक्थ । नेनिक्थ | अ० नेनेज्मि । नेनिज्यः । नेनिज्मः ॥ २. प्र० मेनेकु-नेनिक्तात् । नेनिक्ताम् । नेनिजतु ॥ १० नेनिधैि नेनिक्तात् । नेनिक्तम् । नेनिक्त । नेनिजैनि । नेनिजाव । नेनिजाम । ३. ५० जैनेनेक् । अनेनिक्ताम्। अनेनिजुः ॥ म० अनेनेक् । अनेनिक्तम् । अमेनत ॥ उ० अनेनिजम् । अनेनिज्व । अनेनिज्म ॥ ४. नेनिज्यात् । नेनिज्याताम्। नेनिज्युः ॥ ५, निनेज ! निनिजतुः । १ निषां त्रयाणां गुणः श्लो । णिजित् विजिर् विंष्य् एषामभ्यासस्य गुण: स्याच्छः । निनि +ति = नेमि ति इति स्थिते, पुशन्तलघूपधस्ये (पू० ३३ ति गुटे कुत्त्रे =नेनेति । २• हुझल्भ्यों हेर्धिः (३२६ ॥ ३ भूयस्तस्थाचि पिति सार्वधातुके । व्यूषधगुणों म स्यात् । ४. अनेने + इति स्थिते हड्याबिति तलोपः कुवम् ।