पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुह्यदय ॥ ३ ॥ २३ ॐ निनिजुः । स ० निमेजिथः निनेज युः । निनिज । उ० निमेनेज । निनिजिब । निनिजिम ॥ ६, नेक्ता । मेक्तासि ॥ ७, नेक्ष्यति । ८. निज्यात् । निज्यास्ताम् । निज्यासुः ॥ ९. अनिजत् । अनिजताम् । अनिजन् । पक्षे –अनैसीत् । अनैक्काम् । अनैक्षुः ।। १०. अनेक्ष्यत् । आत्मनेपदे --.१. म० नेनिक्ते । नेनिजाते । नेनिजते । म० नेनिक्षे । नेनिजाथे । नेनिंग्ध्वे । उ २ नेनिजे । नेनिज्यते । नेनि ज्महे ॥ २. ५० नेनिक्तम् ? नेनिआताम् ! नेनिजताम् । म० ने निश्व । नेनिज्जाथाम् । नेनिग्ध्वम् ॥ ७० नेनिजै । नेनिजावहै । नेनिजामहै ॥ ३. प्र० अनेनिक्त। अभेनिजाताम् । अनेनिजत । म० अनेमक्थाः । अनेने नाथ ! अनेनेिग्ध्यम् ! 's अनेनिजि । अनं निवहेि । अनेनिज्महि ॥ ४. नेनिजीत । नेनिजघािताम् ५. ५७ निदिजे । नेिनिजाते । निनिजिरे । म७ निनिजिषे ॥ उ ० निनिजे । निनजिघहे ॥ ६. नेसन । नेक्तासे ॥ ७. नेक्ष्यते ॥ ८. निक्षीष्ट । निक्षीयास्ताम् ॥ ९, अनिंत | अनिताम् । अनिक्षत ।। १०. अनेक्ष्यत । ! प्रणेनेतेि ॥ कर्मणि --निज्यते । ३. अनियत ? णिचि–नेजयति-ते । सनि---निनिक्षति--ते । यडिनेनिज्यते । यदुक--मेनिजीति नेनेति । शूरसु--नेक्तव्यम् । नेऊनीयम् । नेज्यम् । नितः । निर्णिक्तः । नेनिजत् नेनिजकै नेनिजतः । नेनिजती । नेनिजानः । ने । नेजनम् ? निस्वा ! निर्णिज्य । निर्णेजकरजकः । [३९२) विजित्पृथग्भावे । सकर्म ७ जनि । उभय७ ॥ इति ॥ परस्मैपदे—१. ५० वेवेति । वे विक्तः । बेबिजति । आत्मनेपदे--१. प्र० वेविटे । चेवियाते । बेबिघते ॥ इत्यादि सर्वे ‘नेनेति’ (३९१) बत् | । [३९३] विष्ङ्याप्तौ । सकर्म ० । अनिष्ट । उभय० १ लदिन् । १ रिश्वदङ् च । द्वितीय छु । २ कुई पी विध । 3