पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ३ १ बृहद्धातुरूपायर्याम्-- परस्में- १. प्र० चेष्टि । वेविष्टः । वेविषति । म० वेवेक्षि | वेविषुः । विष्ठ ॥ ७० बेवेष्मि । विष्यः । वेविष्मः ॥ २. प्र० वेवेष्टु-बिषात् । विद्याम् ! वेविषतु । म० वेविड्ढि-वधि- धात् । वेयिष्टम्। वेविष्ट ॥ उ० वेबिषाणि । येविषाध । वेविषाम ॥ ३. प्र० अवेवे । अवेविष्टाम्। अवेषिषुः । म० अवेव । अवेविष्टम् । अवेविष्ट ॥ उ० अवेविषम् । अवेविष्य । अवेविष्म ॥ ४. बेचिष्याम् वेविष्यात्र ! चैवष्याम ॥ ५. मा० बिघेघ । विविषनुः । विविषुः ।। म० बिवेषिथ । विविषथुः । वित्रिष । उ० विवेष । विविषिव । विविषिम ॥ ६. वेष्टा ॥ ७. वेक्ष्यति ।। ८. विष्यात्। विष्यास्ताम् ॥ ९. अविषेत् ! अविश्रुतम् ॥ १०. अवेक्ष्यत् । ६ आत्मनेपदे -- १. ५० वेबिष्ठे । वेविषाते । वेविषते ॥ म७ विक्षे । वेविषा थे । वेबिडु । उ० चेविषे । विष्वहे । वेविष्महे । २, प्र० वेविष्टम् । वेविषाताम् । वेविषताम् । म० वोचेव । वेवि षाथाम् । बेबिड्डूम् ! उ० वेविषे ॥ ३. प्र० अवेबिष्ट ! अवेविषा ताम् । अवेवियत । म७ अबेबिष्ठाः। अवेक्षािथाम्। अबिड्डूम् । उ० अवेविथि । अवैविष्वहि । ४. वेविषीत । वैविधीयाताम् । वेवि वीरन् ॥ ५. भ १० घिविषे । चिर्विषते । विविषिरे ॥ म० विवेषिषे । विविषये । विविषिवे । उ० बिबिषे । विविपिवहे ।। ६. वेष्टा । वेष्टासे | ७, बेक्ष्यते ॥ ४. विशीष्ट । विज्ञेयास्ताम् । विक्षरन् । ९. अविदंत । अविज्ञातम् । अविक्षन्त । १०. अवेक्ष्यत ॥ कर्मादिषु-'नेनेक्ति’ (३९१) वत् । कृत्स्र-वेष्टव्यम् । वेष- णीयम् । चेष्यम् । विष्टः । वेविषत्। बेबिषतैौ । वेविषतः । बेचि- घती । वेविषणः । श्रेष्ठम् । वेषणम् । बिgा । परिविष्य । वेषः । बिषम् । विष्णुः परिवेषः । परिवेषणम् । इति होत्यदयः ॥ ३ ॥

  • दिवदह । द्वियिः लुट् । ३ डि (दी विध ।