पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ बृहद्धातुरूपावल्याम्। अथ देवादयः ॥ ४ ॥ [३९४] दिछु=क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वमकान्तिगतिषु । अथोनुसारेण सकर्मकोऽकर्मकश्च । सेप् । परस्मे० ॥ १. म० दीव्यतेि । दीव्यतः । दीव्यन्ति । म० दीव्यसि । दव्यथः । दीध्यथ ॥ ० दीव्यामि । दीध्यायः । दीध्यामः ॥ २. प्र० दीव्यतु । म७ दीव्य । उ० दध्यानि ॥ ३. अदीव्यत् । ४. दीव्येत् ॥ ५. १० दिदेवें | दिदिवतु । दिदिषुः । मन् दिदेनिथ । दिदिवथुः । दिदिव ॥ उ० दिदेव । दिदिविय ९ दिदि विम १ ६. देविता । देवितासि ॥ ७. देविष्यति । ८, दीद्यात् । दीव्यास्ताम् ॥ ९. अंदेवीत् । अदेविष्टाम् ॥ १०. अदेविष्यत् ।। भावकर्मणोः - दीच्यते । ५, दिदेवे । ९. अदेवि । णिचि देवयाति । ९. अदीदिवत् । सनि –दिदेविषंति-दुधूषति । यडि – १ दिवाविभ्यः श्यन् । इति श्यन् A शर्वोऽपवादः। शकरनकारा- वितौ । ‘य' मन्त्रं शिष्यते । । दिव् + य +ति इति स्थिते, हलि च । इति उच धाया इको दीर्घः। दीव्यति । प्रायोऽस्मिन्विकरणे शधिकरण इव प्रक्रियाः । २. लिटि धतो-(ऋ० ७)रिति द्विस्वम् । दिव् दिव । हलादिशेषः। दिदि । पुग न्तलघूपधस्येति(पृ० ३) गुण: । दिदेव । ३ नेeि इति घृद्धिनिषेधः। छेड सप्तमी वैिधा । ४. खनीयन्ते– १६३)ति वेट्। इथे दिदेविषनि इडम पक्षे -- च्छत्रोश्श्–१६३) इति कठि यणादेशे दुयूषति ।