पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ वृह्द्धतुपवट्याम् देदीद्यते । ऊभावित्वथर्नास्ति । कुसु-देवितव्यम्। देवनीयम् । देव्यम् । दिव्यम्--परदोषेक्षणदिव्यचक्षुषः-इति माघः । यूनः । यूतम् । दीव्यन् । दीव्यन्ती । देवितुम्। देवनम् । देथाि-शूचा । प्रदीव्य । देवः। देवता । दैवतम् । द्यौः। दैर्घम् । दैव्यम् । दैविकम् । आधिदैविकॅम् । आदीव्यति=जिगीषायाम् । परिदेवि-परिदेधने । परिदेवयति-ते । परिदेवना । । [३९५] षिबु-तन्तुसन्ताने । सकर्म७ । सेट् । परस्मै७ ॥ १. सीव्यति ॥ २. सीव्यतु ॥ ३. असीयत् ॥ ४. सीव्येत् ॥ ५. सिषेव । सिषिवतुः । सिषिचुः ॥ ६° ॥ सेविता ॥ ७. सेविष्यति । ८. सीस्यात् ॥ ९. अलेवीत् ॥ १०. असेविष्यत् !! कर्मणि सीव्यते । णिचि--सेवयाति । खनि-- सिसेविषति-सस्यूषति। यडिं सेयीव्यते । यङफुड् न । पैरिसीव्यति । निषीव्यति । विषीव्यति । कृत्सु-सेचितव्यम् । सेवनीयम् । सेव्यम् । स्यूतः। स्यूतिः । सीव्यन् । सीव्यन्ती । सेवितु । सेवनम् । सीचनम् । प्रसेवकः ककुभस्तु प्रसे- वकः इत्यमरः । सेविया -स्यूञ्च । निपीड्य । सूनः । सूत्रम् ॥

3 १. देव + ' इनेि स्थिते लछयोश् , –(१६३६ इति ऊछि दि' ७ ते =युष्==द्युत इति ज्ञाते । है च । इति दीर्घ, घृतम् । दिवऽविजिगी- आयाम् । दिधो निष्ठातस्य नः स्थायिभीिषणतम् शुनः । आ-आफूभः = धैः अस्स्यादौदरेिक इत्यमरः । विजिगी व Tाँ नु छू । न या रथं होने की दर सत्रे घृतेनैव । दत्तं भुकं घृतेनैव सबै नष्टं घृतेनैव । इतेि शूकः । २. शबश्यन नित्यम्। इति नित्यं क्षु। ३. उदितो वा । इति न्य. इङ्किपः । ४ सून - मस्य दैवनुग्रहः इति भध्ये के ५ अधिय शं ब्रह्म वेदाधिदैवतमेव च । इति मनुः। ६. सहैि ने हमस्तन्तुरन्तर्मणि सीव्यति । सर्वाणेि प्रक्रिया देब्यति । (३९४) वत् । ५ परिनिविभ्य इत्यादिन षस्त्रम् । ८ चिन्सन्सतितन्तुजालनिबं- डस्यूतेन सप्त लिया । इति भवभूतेः ।