पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ३ ४ दिवादयः ॥ ४ ॥ [३९६] प्लुषदोहे । सकर्म७। सेट् । परसै७ ॥ १, पुष्यति ।। ५. पुरीष । ९. अरुषत् ॥ कर्मादौ ‘शोचति' । (७६) वत् । प्लुष्यन् । प्लोषः । प्लवंणस् ॥ [३९७] तृती=गाश्रविक्षेपे । अकर्मकः । सेट् । परस्मै० । १. नैयति = २, नृत्यतु ॥ ३. अनृत्यत् ॥ ४. नृत्येत् ॥ ५. म० जैनतं । ननृततुः । ननृतुः । म० नुनाफ़िथ ! ननृतुथुः । ननृत । उ ७ ननर्त । ननृतिव ! ननृतम ॥ ३, नर्तिता ॥ ७. नर्तिष्यति-नेस्थेति ॥ ८ , नृत्यात् । नृत्यास्ताम् । ९. अनतत् ॥ १०. अनर्तिष्यत्-अॅनर्यत् । भावे---नृत्यते । णिचि --नैतयति-ते । सनि - निनर्तिषति निनृत्स्यति । याठेि--नरीनृत्यते । यङ्लुकि-- नर्णार्ति-नेरिमर्ति नरीनर्ति इत्यादि । कुसु—नर्तितव्यम् । नर्तनीयम् । नृत्यम् । नृतम्। नृत्यन् । नृत्यन्ती । नर्तिप्यन्-नरैन् । नर्तितुम् | नर्तनम् । नर्तिस्वा।। परिनृत्य । १. ऋदिवदह । द्वितीयो लइ । २. तार्तीयीकं पुररेस्त दयतु मदमप्लेषणं चनं वः ॥ ३. नृत्यति युवतिजनेन समं सखि ! इति जयदेवः । ४. लेलोस पयसि महोपलं नसते । इति माघः च ५• संसारे नूतचूतछंदतृदश्रुत: । एभ्यः परस्य सिभिश्नस्य सादेरार्धधातुकस्य इड़ा स्यात् । इति इषक्षे -महिष्यति'। अजिंप " नृत् + सैयति । लब्धगुणः नर्थेति' । ६, असिी-युतेः सिच नियमॅिट । सप्तमो छ। ७ अस्य धातोश्चलनर्थत्वात् अन्नौ अकर्मकधाश्च निः रणचलनेति अणावकमेकादातं च सूत्रद्येन कर्बभप्राये क्रियाफले यपरस्मैपदं प्राप्तं तत् न पदभ्याजित्यादिना निषिध्यते । अकीभिप्राये परस्मैपदं स्यादेव । त्वमशे मोघशे किमपरभतो नर्तयसि माम् । इति सुभाषितत्रिशख्यः । ८. रीषु दुपधस्य स्त्र (७३) इति रॉकं । ९. रुश्रिकौ च लुकि (७३ ।।