पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दियदछ ४ ॥ २३९ क्षेपणीयम् । क्षेप्यम् । क्षिप्तः । क्षिप्यन् । मुम् । क्षेपणम्। क्षिप्स्वा ।। प्रक्षिप्य । क्षेपः । आक्षेषः निक्षेपः | [४००] त्रीडायाम् । अकर्म । सेट् । परस्मै० ।। १. श्रीघ्थति ॥ ५, विीड ! ६. त्रीडिता ।। ९. अपीडीत् ॥ भावे~~ीड्यते । त्रीडित्वा । मीड । नीडैः । [४०१] इषगतौ । सकर्म ० ।। से । परस्मै० ॥ १. इष्यति ॥ २, इष्यतु ॥ ३. ऐष्यत् च ४, इष्येत् ॥ ५. म७ इयेष । ईश्तुः । म० इयेषिथ । उ० इयेष । ईपिव ॥ ६. एषिता ।। ७. एषिष्यति ।। ८. इष्यात् ॥ ९. ऐषीत् । १९ ऐषिष्यम् । कर्मणि-इष्यते । णिचि---एषयति-ते । ९. सनि- एषिषिषति । कुत्सु-एषितव्यम् । एषणीयम् । एष्यम् । इषितः । इष्यन् । एषितुम् । एषणम् । एपिवा r । प्रेष्य । एषणा । अन्वेषणा। पर्येषणा । परीष्टिः । प्रैषः । पैष्यः । अन्येषयति । । [४०२] तृष्वयोहानौ । अकर्म७ । सेट् । परस्मै० ॥ १. जीर्यति ॥ २. जीर्थतु ॥ ३. अजीर्यत् ।। ४. जीयेत् ॥ ५. प्र९ जजार । जेर्रतुः-जजरतुः । जेरुः । जबरुः ॥ म० जेरिथ- १. केसरी मिटुरक्षिप्तमृगयूथों मृगाधिपः - इति भावः । २ बाडमेति न तव श्रियं वदन् हीमतऽत्र भवतेव भूयते । ३. त इद्धातोः । (२९२) स्प रत्वम् =जिरहळि च । इति दीर्घ:४. व नृध्रमुषसाम् । (२४३) इति ब एवभ्यासल७