पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इद्धातुरूपादश्याम् व्यम् । शानीयम् । शेयम् । निशितैः-निशतः । श्यन् । शत्रुम् । शानर। शात्वा-शिवः । निशाय। [४१०] षो-अन्तकर्मणि । अकर्म७ । अनि । परस्मै० ॥ १. स्यति ॥ २, स्यतु । ३. अस्यन् ॥ ४. स्पेतें ॥ ५, ससौ । इत्यादि ‘श्यति’ (४०९) बत् । अय-वसाने । प्रति-अव=भोजने । परि+अवपरिणामे । अधि4-अय=अध्यवसाये। [४ ११] दोअवखण्डने । सकर्म० । अनि । परसै९ ॥ द्यति । ददौ । इत्यादि ‘श्यति’ (४ ०९) वत् । [४१२] जनीप्रदुर्भावे । अकर्म०१ सेट् । आमने० ।। १. जीयते ॥ २. जायताम् ॥ ३ अजायत ॥ ४. जायेत । ५. डी जी ! जशते । जज्ञिरे । म७ जज्ञिषे । उ० जज्ञे । जज्ञि वहे ॥ ६ . जनिता ॥ ७. जनिष्यते ।। ८. जनिषीष्ट । हृम्-ध्वम् । ९, अर्जेनि-अजनिष्ट । १. शच्छोरन्यतरस्याश्न। अनयोरकरोम्भदेशो वा स्यात् । क्व च निशित्रनिपाताः सारयुङ्कः शरभते । इति शाकुंतले ॥ २ . नेिश रं तेषु विकाशत गतैः इति भारविः । ३. असूयत: स्पेत् स्व जमोष्यस्व।नांशुको ध्रुवम् । । इतेि औचल्लभः। ४. यूपचव्यचसंते क्रियाविधौ इति रचुः। ५ जनज । अनयोर्धादेशः स्याचिछति । ६ गमहनजने -(१५५) त्युपधलोपः । ७ दीपजने -(२४७, fत वा चिण् । चिणो लुक् । (१४9} एकादशी ८. लुङि विध ।