पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २४१ भावे- कर्तरीघ। लुङि अजनि इत्येव । णिचिञ्जनयति । ९. अजीजनत् । सनि--जिअनिषते। यङि --जज्जन्यते । यङ्लुकि— जङ्गमीतिज्जलन्ति ? छेत्सु-जनितव्यम् । जननीयन् । जन्यम् । जातः । जायमानंः । जनितुम् । जननम् । अनः । जनन समूहं जनता की जनित्वा । मजन्य } सञ्जय-सखाय । जज्ञिवान् । विश्व जनीनम् । विश्वजनाय हितमित्यर्थः । [४१३] दीपी=ीतौ । अकसै० 1 सेट् । आत्मने० ॥ १. दीप्यंते ॥ २. दीप्यताम् ॥ ३. अदीध्यत ॥ ४. दीप्येत । ५. दिदीपे ॥ ६. दीपिता । ७, दीपिष्यते ॥ ४. दीपिषीष्ट ॥ ध्धम् | ९. अँदीपि-अदीपिष्ट । भावे-दीप्यते । ९, अदीपि ! णिचे -दीपयति-ते । सनि-- दिदीपिषते । यङि--देदीप्यते । यज्ञाकि - देदेप्ति-देदी पतेि । कृत्सु--"दपतव्यम् / दीपनीयम् ? दीप्यम् । दप्तिः । दीप्य- मानः । दीपनम् । द्वीपिवा । प्रदीप्य ! दोषः । दीपः । दीप्तिः । । (४१४] पूरी=आप्यायने । सकर्म७ । सेट् । आस्मने२ ॥ १. पूर्यते । ५. पुपूरे ॥ इत्यादि सबै दीप्यति' (४१३) वत् । पूः । धूरः 1 पूर्तिः । ५ ५ १, क्षुधयुधनशजने- (३५३ ] इति परस्मैपदम् । जनीयूष् - (ग. सू .) इति ह्रस्वः । २० तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् । इति श्रीहर्षः ॥ ३, ‘अजनीति ’ {४१२) वत् । ४. ७वीदित निष्टाथाम्। (२१) । इयनि ॥ ५. रदभ्यां--(२१} ।