पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ हृद्धातुरूपविश्य नद्धा । म९० नखासि-से ॥ ७. मत्स्यति -ते ॥ ८. नद्यात् । नद्य स्तभ् ॥ ९, अनासीत्-अनद्ध॥ १०. अनरस्यत् । कर्मणि- कर्तरीव रूपाणि । ९. अनाहि इति विशेषः । णिचि–नाहयति-ते । सनिनिनशंसति -ते । याडि--नानद्यते । यद्द्वकिन्नानहीति-नानद्धि । सम्-कवचधारणे । सन्नह्यति-ते । परि-विशालतायाम् । परिणयति । कृत्सु--नद्धव्यम् । नहनीयम् ।। नादम् । नद्धः । नक्षन् । नमानः । नहनम् । नळु । संनह्य । नाभिः। पिनैद्ध-अपिनद्धम् | [४२०] रज-गे । अकर्म७ । अनिट् । उभय ० | १. रज्यति -ते ॥ २. रज्यतु-ताम् ॥ ३. अरज्यत्-ज्यत । ४. रज्येत्-ज्येत ॥ ५ शेषं सर्वे रति(३ १५ ) वत् । रज्यन् रज्यमानः । वि-विरागेवरज्यति । अनु-प्रीतौअनुरज्यति ॥ [४२१] पदगतौ । सर्म७ । अनि । आत्मने० ॥ १. पथते ॥ २. पद्यताम् ॥ ३. अपद्यत ॥ ४. पचेत ॥ ५. प्र० पेदे । पेदाते। पेदिरे ॥ म म० पेदिरे ॥ उ० पेदिवसे ॥ ६. पत्ता ॥ म७ पक्षसे ॥ ७, परस्यते ॥ ८. पत्सीष्ट । ९. अंपादि ॥ १०, अपस्थत ॥ १. अहो भg । इन् । २. मन्दमाला हरिणा पिनद्ध । इति कालि दासः । ३ चिण् ते पदः पदः च्लेश्चिण् स्यात् तशरदे परे । उप्रथावृद्धः । चिणो लुक (यू० २२: इति तशब्दलोपः ।