पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९१ दिवादयः ॥ ४ ।। {8२५] युध-संप्रहारे । अकर्मी० । अनि । आरगने० ॥ १. युच्यते ॥ ५ युयुधे । इत्यादि ‘बुट्यति’ (६२२) वत् । ९. अयुद्ध । अयुत्साताम् । इति विशेषः । योधः। आयुधम् | युयुधानः । [४२६] अनो रुमे सकर्म७ । अनि । आगने० ॥ १. अनुरुध्यते । ५ , अनुरुरुवे इत्यादि ‘बुद्धयति’ (४२४) चत् । ९अन्वरुद्ध । [४२७अण=प्रणने । अकर्म: । से। आत्मने० ॥ १. अण्यते ॥ २. अर्थताम् ॥ ३. आण्वत ॥ ४. अप्येत । ५. आणे ॥ ६. अताि ॥ ७, अणिष्यते ॥ ८, अमिषीष्ट ॥ ९. आणिष्ट । आणिधाताम् ।। १०, आणिण्यत | भाचे--अण्यते । णिचि --आणयति । सनि–आणिणिषते । कृत्सु–अणितव्यम् । अणनीयम् । अण्यम् । अणितः । अण्यमानः । अणितुम् । प्रणनम् । अनित्वा । प्राण्य की प्राणः । प्राणी । [४२८] मनःशाने । सकर्मी० । अनि। आमने० ॥ १. मन्यते ॥ २. मन्यताम् ॥ ३. अमन्यत ॥ ४. मन्येत । ५ ५० मेने । मेनाते । मेनिरे । म७ मेनिधे । मेनाथे । मेनिरेवे । उ० मेनिवहे ॥ ६. मन्ता ॥ म० भन्तासे । उ० मन्तहे ॥ ७, मंस्यते ॥ ८. मंसीष्ट । म७ इम् ॥ ९. अमंस्त । म० अमन्स्वम् ॥ १०. अमंस्यत ॥ कर्मणि--मन्यते । ५, मेने । ९, अमनि । णिचि-ध्मान यति । सनि-~मिमनिषते । यङि—मंमन्यते । यङ्लुकि–-मंमनी 1. जलनिधे: पॐ धरे मेनिरे ।