पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धृवद्धातुरूपाचश्याम्--- दीनां लकारा इति प्राचां संज्ञाः च ताभिरिहापि व्यवहारः । विप्तस्झि सिप्थस्थमिब्वस्मस्ततांझधास्रायध्वमिद्वहिमहिङ् । एतेऽष्टादश ला देशाः स्युः । एतेषां “ तिङ्' इति प्रत्याहर्लब्धा संज्ञा । तछानाधात्मनेपदम् । तङ्प्रत्याहारभूताः त आतां आ । थास् आथारु ध्वम् । इदं वहेि महि । इति द्वितीयास्त्रयस्त्रिका लादेशः प्रत्ययाः, शानच्कानची च आत्मनेपदसंज्ञाः स्युः । लः परस्मैपदम् । आत्मनेपदभिक्षाः तिथ् तम् दि । सिप् थ थ 1 मिष् वस् मम् । इति प्रथमे त्रयस्त्रिका लादेशाः परस्मैपदसंज्ञः स्युः । अनुदसङित आस्मनेपदम् । अनुदात्तेल उपदेशे यो छिन्। तदन्ताच्च धातोर्द्धस्य स्थाने आत्मनेपदप्रत्ययाः स्युः । ‘एध-वृद्धौ’ अनु दात्तेत् । ‘डीइ-विहायसा गतौ' ङित् । स्वस्तिजितः कंत्रंभिक्षाये क्रियाफले । स्वरितेतो जितश्च धातोरात्मनेपदप्रत्ययाः स्युः क्रियाफले कैतृगामिनि संसति । अन्यैगामिनि तु परस्मैपदप्रत्ययः इत्यर्थः । ‘प्रचंष्= पाके’ स्वरितेत् । चेट् तःसुसन्ताने ' ऑिन् । इत्यादय उभयपदिनः । शेषात्कर्तरि परस्मैपदम् । आननेषदनिमित्तहीनाद्धातोः कर्तरि परस्मै पदं यत् । तिङस्त्रीणि त्रीणि प्रधममध्यमोत्तमाः। तिङ उभयोः पदयोः अंयस्त्रिकाः क्रमात् प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषसंज्ञाः स्युः । तान्येक वचनद्विवचनबहुवचनान्येकशः । लब्धप्रथमपुरुषादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानेि प्रत्येकमेङ्कवचमादिसंज्ञानि स्युः । शुष्मश्रुपपदे सभामा- १: यश्च यजते" इत्यत्र यथाफलस्य स्वर्णेभ्य आतृगामित्वादात्मनेपष्टम् । २, ‘‘होत ज्यया यजतीत्यत्र फलस्य यजमानभाभिस्थेन परस्मैपथम् । एवं ‘देवदत्तः पचते’ ‘‘सूदः पचति’’ इत्यत्रापि द्रष्टव्यम् ।