पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ २६१ सिष्णिहिम-सिष्णिह्म ॥ ६. लोहित-लेथा-स्नेह ॥ ७. स्कोहिष्यति- स्नेक्ष्यति ॥ ८ , खिझात् । विद्यास्ताम् ॥ ९. अस्तिहत् ॥ १०. अस्बेहिष्य-अन्त्रेक्ष्यत् । भावे-- स्निह्यते । णिच-~नेहयति-ते । सनि--सिद्धि- हिषति-सिस्नेहिषति-सिम्रिक्षति । यङि--सेष्णिद्यते । यज्ञाकि- सेष्णेग्धि-सेष्णिहीति-सेष्णेढि । कुत्सु–स्नेहितव्यम् । इत्यादि द्रोहि तथ्य (४४५) मित्यादिवत् ॥ इति रथादयः। {४४८] शंभुउपशमे । अकर्म७ । सेट् । परस्मै० । पुषादिः ।। शमादिश्च ॥ १. शाम्यति ।। २ . शस्यतु ॥ ३. अशयत् ॥ ४. श स्येत् ॥ ५. प्र० शशाम । शेमतुः । शेमुः ॥ म० शोमिथ ॥ उ० शशाभ-शशम । शेमिव ॥ ६. शमिता ॥ ७. शमिष्यति ॥ ८. शम्यात् ।। ९, अशमत् ॥ १०. अशमिष्यत् । भावेशम्यते । ९, अशामि । णिचि--शमैथति-ते वचः। निशामैयति-ते । सनि---शिशमिषति । यडि---शृशम्यते । यङ्- लुकि–शैशमीति-शंशन्ति । कुसु---शमितव्यम् । शमनीयम् । श स्यम् । शैन्तः-शमितः । शाम्यन् । शमितुम् । शमनम् । शमिदी शान्त्वा । प्रशम्य । प्रशान् प्रशमौ प्रशामः । शान्तिः । शमी । १ शमामष्टानां दीर्घः श्यनि । शमादीनां इयनि दर्धः स्यात् । २. शमोऽदर्शने । इति भित्र्यात् हव: । ३दर्शने मिखानिषेधः ४. बा दन्तशान्तेति निष्ठायाः पक्षे इंडभावः उवधवृद्धिश्च निपात्यते । ५. उदितो वा {३५) ।