पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २६५ यस्तः-यस्तवान् । आयस्तः। यस्यन्-यसन् ! प्रयस्यन् । यसतुम् । यसनम् । यसिस्वान्यस्त्रा । आयस्य | आयस । अथासः । [४५८] कुस–संश्लेषणे । सकर्म७ । सेट्। परस्मै० । पुषादिः ॥ । १. कुस्यति ॥ ५. चुकोस ॥ ६. कोसिता ॥ ८. झुस्यात् । ९. अकुसत् । कर्मणि--छस्यते । णिचि-कोसयति-ते । सनि-–चुकु सिषति-खुकोसिशति । यडि -चकुछस्यते । यङ्लुकिञ्चोकुसीति- चोकस्ति । कुसु-कोसितव्यम् । कोसनीयम् । कोयम् । कुसितः । कुस्यन् । कोसितुम् । कोसनम् । कुसित्वा-कोसिया । प्रकृस्य ॥ [४५९] लुट्=लोडने । अकर्म७ । सेट् । परस्मै० । पुषादिः ॥ १. बुट्यति । इत्यादि सर्वे ‘कुस्यति’ (१५८) वत् । [४६०] पुंशु=अधः पतने । अर्म७ से। परस्मै० । पुषादिः । १. भ्रश्यैति ॥ २, भ्रश्यतु ॥ ३. अभ्रश्यत् ॥ ४. अश्येत् ॥ ५. बभृश। बभृशतुः । बभृयुः | म० बर्गुशिथ ॥ उ० बर्मेश । चौंशिव ॥ ६. ग्रंशिता ॥ ७. भूशिष्यति ॥ ८. भ्रश्यात् ॥ ९. अभ्रशंत् ।। भवे---भ्रश्यते । णिचि-अंशयति । सानि-- बिभ्रशिक्षति । यडिः--बाभ्रश्यते । यङ्लुकि-बाधैशीति-बाधेष्टि । कुत्सु-भृशि १ अनिदिता -(३१ मिति नलोपः । २. पुषादिवाद। 8A