पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपाचश्याम् – क्षुभ्यति । इत्यादि ‘कुप्यति’ (३ ६५) वत् । निष्ठायां क्षुब्ध स्वान्तध्यान्ते-ति अनिट् । [४६८] लि=आह्वीभावे । अकर्म० । वेद । परस्मै० । पुषादिः । १. क्लिद्यति ॥ २. लिधतु ॥ ३. अक्लिद्यत् ॥ ४. क्लिखेत् ॥ ५, प्र० चिक्लेद । चिक्लिदतुः । चिलिदुः। म७ चिक्लेदिथ-चिक्लेस्थ । चिलिदथुः। चिक्लिद । उ० चिक्लेद । चिक्लिदिव-चिक्लिद्ध । चिक्लि- दिम-चिलिझ ॥ ६. फ्लेदिता-क्लेना ॥ ७. श्लेदिष्यति-क्लेत्स्थति ॥ ८. क्लिद्यत् ॥ ९, अक्लिदत् ॥ १०. अदिष्यत्-अक्लेत्स्थळे ॥ भावे--श्लिधते । णिचि-क्लेदयति । सनि–चिक्किदिषतेि । चिक्लिसति । यडि—चेक्लिद्यते । यङ्लुकिञ्चेक्लिद्यति-चेक्लेक् ि। कुसु-क्लेदितव्यम्-क्लेतव्यम्। क्लेदनीयम् । क्लेद्यम् । क्लिन्नः। क्लिद्यन्। क्लेदितुम्-छेतुम् । क्लेदनम् ! क्लिदित्वा-क्लेदित्वा । विविध । विक्लेद नम् । विक्लित्तिः । [४६९] ऋधु-वृद्धौ । अकर्म« / सेट् । परस्मै० । पुषादिः ॥ १. ऋध्यति ॥ २, बुध्यतु ॥ ३. आध्येत् ।। ४. अध्येत् ।। ५ . प्र० आनधे । आनृधतुः । म७ आनाघथ ॥ उ ० आनर्ध । अधिवः ॥ ६ . अर्धिता ॥ ७. अर्धिष्यति || ८. ऋध्यात् । ध्या स्ताम् ॥ ९, ऑर्धत् ॥ १०. आर्धिष्यत् । १. तस्मन्नुइ द्विह्वलः। इते नुद । कारैकदेशो रेफ हुल्येन गृह्यते इति द्विइल्वम् । २• आदिवाद डू । अडजादीनाम् । (२) इयाद् ।