पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ / २६९ - भावे–-ऋध्यते । णिचि– अर्धयति । ९. आर्दिधत् । सनि—अर्दिधिषति-ईस्येति । छेत्सु-अर्थितव्यम् । अर्धनीयम् । ऋध्यम् । ऋद्धः। चयन् । अर्धितुम् । अर्धनम् । अधुिरवा-अट्टा । समृध्य ! सरॅद्धिः । [४७०] धु=अभिकह्वयाम् । सक्रमं० । सेट् । परस्मै० । पुषादिः । १. शुध्यति । जगर्छ ।। इत्यादि ‘कृश्यति’ (४६१) वत् । गृष्ठंः । गृधिवा-गर्धित्वा । गृद्धः भैषीयते माणवकंवझयतीत्यर्थः । इति दिवादयः ॥ ४ ॥ १. सनीवन्त --(१६१) इति इङ्किल्पः । गुणेऽदित्वा मन्त्रः तत्रष्टि संयोगादथः ! ( १७ ) इति रेफवर्जितस्य द्वितीयस्यैकाचो द्विर्वचनम् । २. अनि- टि तु आसवृधासीत्। आप् इष् ऋऋ एषां अचः ईत्स्यात् इति ईत्वे रपरस्वं अत्र लोपोभ्यासस्य सनिमीमा इत्यारभ्य यदुकं ताभ्यासस्य लोपः स्यात । इत्यभ्यासलोपः । खरिचे ति धकारस्य चर्वम्। ३. रदं हि राख्थं पदमैन्द्रमाहुः । इति कालिदासः १ ४. भथुस€द्धिसमेधितमेधया-इति भावः । ५. असियुधिधृषि- क्षिपेः यज्ञः । इति छेजुः । अगृध्नुराददे सोथुनंति रघुः । ६ . उदित्वादिद्विकल्पः । ७. गृधिबध्न्योः प्रलभने । इयकर्तेभिप्रायेपि तङ्। अन्यत्र श्वानं गर्धयति गर्थ- यते इति वा । अर्धमस्योत्पादयतप्यर्थः ।।