पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ बृहद्भानुरूपाचश्याम् सुषुविद्वे-थे । उ० सुषुवे । सुषुविवहे । मुघुविमहे ॥ ६. सोता । सोतासे ।। ७. सोष्यते ।। ८. सोषीष्ट । ९. असोg । असोषाताम् । दूम् ॥ १०. असोष्यत । कर्मादिषु सर्वे ‘सवति ’ (२८४) वत् । छत्सु-सोतव्यः । सवनीयः । सद्यः-साध्यः । सुतः । सुन्वन्-सुन्वानः । सुन्वती । सोतुम् । सुस्वा। जैमिषुत्य । सोमसुत् । सुत्या । सुत्वा । मुस्वानौ । सुरा । राजसूयः । ( [४७२! षिब्बन्धने । सकर्मी० ! अनिद्। उभय७ ।। परस्मैपदे-


१. ५० सिनोति । सिनुतः । सिन्वन्ति । म० सिनोषि । उ० सिनोमि । सिनुवः-सिन्बः ॥ २. प्र० सिनोतु । म९ सिनु ॥ उ० सिनवानि ॥ ३. म० असिनोत् । म९ असिनोः ॥ ७७ आसि- नवम् । असिनुव-असिन्व ॥ ४. सिनुयात् । सिनुयाताम् ॥ । ५० प्र० सिषाय । सिण्तुः । सिष्युः । म९ सिधयिथ-सिषेथ । सिष्यथुः । सिष्य । उ० सिषाय-सिषय । सिष्यिव । सिष्ट्यिम ॥ ६. सेता । ७. सेष्यति ॥ ८. सीयात् । सीयास्ताम्॥ ९. असैषीत् । असृष्टाम् । १०. असेष्यत् । आत्मनेपदे - १. प्र० सिनुते । सिन्वाते । सिन्वते । म९ सिनुषे। सिन्वाथे । सिनुध्वे । उ० सिन्वे । सिनुबहे-सिन्बहे ॥ २. ५० सिनुताम् । १ ह्रस्वस्य पिति कृतेि -(३००) इति लुक् । २ एरनेकाच इति यण् । ३ आत्मनेपदेषधनतः ।