पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृह्छतु रूपावल्याम् परमफ़ेद १. लढः परिनिष्ठितः प्रत्ययः । एकवचने द्विवचने बहुवचने । प्रथमपुरुषे ति (ति) तम् अँन्ति () भध्यभपुरु सि (सिप्) थस् ५ उत्तमपुरुषे मि (मिप्) वस्मम् २. लोदैः प्रत्ययाः-- प्र० हूँ-तीत्। तीम्। अम्लु । म० हैिं-तात् । तम् । त ॥ १, वर्दमाने लट् । वर्तमानक्रियाश्रुतेर्धातोर्लट् स्यात् । अष्टाविंd । २. तिषु सि मिथु इयैते श्रम: प्रख्य : पित: । ततफले तु द्वेष्टि ब्रेक्षि दैमि ४ स्यादं गुणः ॥ ३. सन्त प्रययवयवस्य शस्त्र ‘अन्त' इयादेशः स्यात् । ४. लोट् च । त्रिभिनिमन्त्रणमश्रणाधीष्टसम्भ्रश्नप्रार्थनारूपेथयेषु चाव्येषु श्रोयेषु वा लीड् स्यात.। विधिः = धृत्यादे: कार्येषु भूत्रर्तनम् । निमन्त्रणम् आव. यके आह्वभोजनदं दैहित्रादेः प्रवर्तनम् । आमन्त्रणम्युये कियताभिस्य . भ्यनुज्ञानम् । "अधीध्रः-सरकारपूर्वको व्यापारः । स प्रभ:== इदं कार्यं न ना ? इति विचार्य निर्धारणम् । प्रार्थनया ५ ईः । द इकारस्थ छः स्यात् । ६ तुध्योस्तातङाशिंष्यन्यतरस्याम् । आशिषि तुधस्याप्त वा। स्यात् । आशिषि लि लोट। एनं आशिषि भषतः ७ लोझ लषत् । ले टे लक्ष इव कथं स्यात् । तस्थस्थमिष त तं तमः ? लोि लहरों आदेशभूतान त थ ध नि इत्येतेषां चतुर्णा तम् तम् त अमू दैत्यावेश: ®ः । रूङ् लिङ् छङ्कः . इ ते ड़िख लक।स: ८, सेपिछ । लोटः सेः दि: स्यात् । सः अपिश्च भवति । अषितफलं सु-सार्याङ्गकमपि । अपिशर्वधातुकं हिंदूस्यात् । क्ङिति च । गिकिनिडून्निर्मितेभलक्षणे शुणझी न स्तः । इति स्तुहि इत्यादौ गुणनिषेधः ।