पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ २७७ अस्तृण्य ॥ ४, स्तृणुयात् । स्तृणुयाताम् ॥ ५. म० ततार । तस्मरेतुः तस्तरुः । म० सउँथे । सस्तरथंः । तस्तर || ७ • तस्तार-तस्तर । तैस्तरिक्ष । तस्तरिम ॥ ६. स्तत । म० स्तर्तासि । ७. स्तरिष्यति । ८. स्तर्यात् । स्तर्यास्ताम् ॥ ९. अस्तर्षीत् । अस्ताष्टम् ॥ १०. अस्तरिष्यत् । आरमनेपदे -- १. स्तृणुते ॥ २, म७ स्तृणुताम् । म७ स्तृणुष्व ॥ ७० स्तृणवै ॥ ३, पं० अस्तृणुत । अस्तृण्वताम् । अस्तृण्वत ॥ म० अस्तृणुथाः ॥ छ ० अस्तृण्वि ॥ ४. स्तृण्वत ॥ ५. प्र० तस्तरे । म७ तस्तरिषे । तस्तरिड़े--ध्वे । उ० तस्तरिवहे ॥ ६. ५० स्तनी । म० स्तर्तसे ॥ ७. स्तरिष्यते ॥ ८, स्तारिषीष्ट -स्तृषीष्ट । स्तरिषीथा- स्ताम् । म० डूम्-ध्वम् ॥ ९. प्र० अंस्तरिष्ट-अंस्तृत ! अस्तृषा- तम् ॥ सं० बम् ॥ १०. अस्तरिष्यत ॥ कर्मणि --स्तर्यते । ९. अस्तारि । णिचि-स्तारयति-ते । सनिऋतिस्तीर्षति-ते । यडि -तास्तर्यते । यङ्ङकितस्ततिं-त- १. तस्तार सरधव्यासैः स क्षौद्रपटलैरिव– इति रङः ६ २. कतश्च संयोगादेर्गुणः (२१८) इति लिटि गुण: ३. अचस्तास्व--(पृ० ७ दिांत थॐि नित्यानि । ४. कादिनियम दिट्। ५. ऋद्धनः स्ये । (२६०) इति इइष्ट्र । ६ . गुणोर्तिसंयोगाद्योः । (९७८) इति गुणः । ७. लुङि षष्ठी विधा। ८. ऋतश्च संयोगादेर्गुणः । इति लिटि गुण ॥ ९. इतच संयोगादेः । अदन्तास्ख़योगदेः परयोर्लिसिचोरिड्रा स्यात्तङि । इति विकल्पेन गुण:। १०. इष्पक्षे गुणः । ११इडभावपक्षे स्वादंग । (२६९) इति खिच्चो लोपः।