पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ भृङ्गद्धातुरूपावल्याम् स्तरीति । कुसु---स्तर्तव्यम् । स्तरणीयम् । स्तार्यम् । स्तृतः । स्तु एवन् । स्तृण्वानः । स्तीम् । स्तरणम् । स्तृवा । आस्तृस्य । आ आस्तंरणम् । वि-विस्तारयति । [४७६] कुहिंसायाम् । सकर्म ० । अनि । उभय० ॥ १. कृणोति ॥ ७० कृणुवः-ण्वः ॥ २. कृणोतु ॥ ३. अकृणोत् ॥ ४. कृणुयात् ॥ ५, १० चकार । चक्रतुः । चक्रुः ॥ म० चकर्थ । चक्रथुः । चक्र । उ ० चकार--चकर । न्वञ्च । चकृम ॥ ६. कर्ता ॥ ७. करिष्यति ।। ८. क्रियात् । क्रियास्तम् ॥ ९, अकार्षीत् । अकाम् ॥ १०. अकरिष्यत् । अत्मनपदं १. कृणुते ॥ २. कृणुताम् ॥ ३. अकृणुत ।। ४• कृण्वीत ॥ ५. ५९ चक्रे । चक्राते । चक्रिरे ।। १० चतृषे । चौथे। चकृङ्गं । उ० चक्रे । चकृवहे । चकृमहे ॥ ६. कर्ता । से ॥ ३ ॥ ७. करिष्यते ॥ ८. कृषीष्ट । द्वम् ॥ ९. अकृतं । अकृषाताम् । = म० अकृथाः । अक्कुटुम् ॥ १०. अकरिष्यत । कर्मणि-क्रियते। ९ अकारि । णिचि-कारयति-ते। ९, अचीकरत्-त । सनि - चिकीर्षति-ते । यङि--चीयते । यद्यकि– १. तमालपञ्चभूतरणासु स्तुम्--इति रधुः । २. =स्वादंग (२६०) इति खिचो लोपः । दशमो छ ।