पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ २७९ चर्कत-चर्करीति इत्यादि । कुसु–कर्तव्यम् । करणीयम् । कार्यम् । कृतः । कृण्वन् । कृण्वती । कृण्वानः । कर्तुम् । करणम् । कृत्वा । उत्कृत्य । {४७७] वृक् मरणे। सकर्म७ । सेट्। उभयपदी । परस्मैपदे १. शृणोति ! २. वृणोतु ॥ ३. अवृणोत् ॥ ४. वृणुयात् । वृणुयाताम् ॥ ५२ भ९ वचार । बत्रतुः । ववुः ॥ म० ववरिथ । वत्रथुः । वन्न । उ० वबार-बवर । बखूब । ववृम ॥ ६. वरितै-- वरीता ॥ ७. वरिष्यति --वरीष्यतेि ॥ ८. त्रियात् ।। ९. अंबारीत् ॥ १०. अंवरिष्यत्-अवरीष्यत् । आत्मनेपदे- १. वृणुते ॥ २, वृणुताम् ॥ ३, अवृणुत । अंवृष्यताम् । ४. वृण्वीत ॥ ५. ५० वत्रे । वर्याते । वव्रिरे । म० ववृषे । च बाथे । ववृध्वे । उ० चढे । वधूवहे । ववृमहे ॥ ६. बरिता-व- रीता । म० बरितासे-वरीतासे ॥ ७. वरिष्यते—वरीष्यते ॥ ८. धृषीष्ट-वरिषीष्ट । ९. अबृत । अवृषाताम् ॥ १०, अवरि”–अवरीष्ट । १. वृतो वा (२९२) । इति इदं वा दीर्थः । २. सप्तमो छछुई । ३. लिङ्क लिचोरात्मनेपदेषु। वे वृड्भ्यामृदन्तञ्च परयोर्लिखिघोरिया स्यात् तङि । न लिङि। वृतो लिइ इटो दीर्घा न स्यात् । ४. छड़ीि एकादश विध ।