पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वाथः || ५ | २८१ आमनेपदे- १. धूनुते ॥ २. धूनुताम् । धून्वातम् । धून्वतम् । म० धूनुष्व ॥ उ९ धूनवै ॥ ३. अधूनुत । म० अधूनुथाः । अधून्वि । अधूनुवह्नि-अधून्वहि ॥ ४. धून्वीत ॥ ५. प्र० दुधुवे । दुधुवाते । दुधुविरे । म० दुधुविषे । ७० दुधुवे । दुधुवेबहे ।। ६. धोता-घ- चिंता ॥ ७. धोष्यते -धविष्यते ॥ ८. धोषीष्ट-धविषीष्ट । ९. अधोष्ट-अधविष्ट ॥ १०. अधोष्यत -अधविष्यत । । कर्मणि -धूयते । णिचि धावयति-ते । सनि दुधू- षति-ते। यङि -- दोधूयते । यद्वकि--दोधोति । कृसु --धोतध्यः। धवनीयः । धव्यः-धाव्यः । धूतः । तवान् । धून्वन् । धून्वती । धून्वानः । धोतुम् । धवनम् । धूत्वा । विधूय । धुकम्पने । इति ह्रस्वान्तपक्षे अदिवप्रयुक्तानिडूपवनें धूनोति वत् । घातुकोशं पश्यत । {४७९] ङ =उपतापे । सकर्म ०१ अनि । परस्मै० ॥ १. नोति ॥ २. दुनोतु ॥ ३. अदुनोत् ॥ ४, इनुयात् ॥ ५. दुदाव ॥ भ• दुदविथ-दुदथ ॥ उ९ दुवव-हुँदध । इदविव ॥ । ६. दोता ॥ ७. दोष्यति ॥ ८. दूयात् । यास्ताम् ॥ ९. अदौ- धीत् ॥ १०. अदोषयत् । कर्मणि --दूयते । ५. ९. अदावि णिचि दावयति-ते । ९. अदीदवत् । सनि--ऽदूषति । ९. अदुदूवीत् । यडि~--दूयते । य इलुकि-दोदोति-दोदवीति । कुत्सु-दोत -