पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ | २८५ अपरेद्युः । इत्यादि ॥ ६. राद्ध ॥ 9. रास्याति | ८. राध्यात् । रात्र्यास्तम् | ९. अरासीदें 1 अरद्धम् । अराखुः । १०. अरा स्यात् । भावे -- राध्यते । ५. रराधे । ९. अराधिं । णिचि—राध- यति -ते । सनि-–रिसति । याजि --राराध्यते । यङ्ङकिरारा- धीति- रारात्ति । कुसु--राद्धव्यम् । राधनीयम् । राध्यम् । राज्ञः।। राद्धवान् । राक्षुवन् । राज्ञ्चधती । रास्यन् । राङ्कम् ? राधनम् । राज्ञा । आरम् । [४८५] साधसंसिद्धौ । अकर्म७० । अनिट् । परस्मै० ॥ सानोति । इत्यादे ‘राश्नोति * (४८४) यत् । सानि--सिषा- सति । साधनः साधुः ॥ [४८६] अश्व्याप्त । सकर्म० ।। वेद् । आरमने ० ॥ १. ५० अश्रुते । अधुवाते । अक्षुवते ॥ २ . अश्रुताम् ॥ ३. आधुत ॥ ४. अनुवीत । अध्रुवीथासाम् ॥ ५. ५० आनंशे। आन- शाते ॥ म० आनशिड़े-ध्वे उ ० आनशिवहे-आनाहे ।। ६. अशिता अष्टा ॥ 9, अशिष्यते-अक्ष्यते ॥ ८. अशिषीष्ट-अक्षीष्ट ।। ९. ऑकृष्ट । आशिषाताम् । आशिषत । स७ आश्रेिष्ठाः । आशहू ध्वम् । उ० आशिषि । अनिष्पक्षे--पू० आष्टै । आक्षाताम् । अक्षत ॥ ५० अfष्ठा । आक्षाथाम् । आङ्ग्स् , !उ० आलि ! आवहि । १०. आशिष्यत-आयत । १. लुङि षष्ठी विध = २. अश्नोतेश्च । दीर्घदभ्यासादयणपरस्य नुट् स्यात् / ३. छुद्धेि एकादश विधा में ४. दशम छ ।