पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिका ! उ० औनि । आव । आम था । । ३. लैङः प्रत्ययाः भ९ हूँ। ताम् । अन् । म० स् । तम् । त । उ २ ध । म । ४. त्रिधिलिङः प्रत्ययाः प्र० यत् । याताम् । थैम् ॥ १० यास् । यातम् । यात ॥ । उ० याम् । याव । याम । ५, लिटः प्रत्ययः-- १ मेर्निः । लोट मेंः निः स्यात् । आङसमस्थ षिच्च । लोष्टः उत्समपुरुषप्रत्ययानां आडागमः स्यात् । सः पित्र भवति । पिंयफलं तुग्-द्वेषाणि दोषाश्च द्वेषम् इत्यत्र गुणः । अनद्यतने लछ। अनद्यतनभूतार्थवृतेर्धातोर्लइ स्भ्रातृ । अतीतरा- वैरस्यामेन भागामिरात्रेरययामेन च सहित दिवसः अद्यतन । तद्भिन्नोऽनङ्- तनः । ३, इतश्च । द्वितों लस्य परस्मैपदमिकारन्तं यत्तदन्तस्य लोपः स्यात् । ‘ति’ इत्यत्र अन्तस्य इकारस्य दोषे ‘म्’ इति भवति । ४. विधिनिमन्त्रणमन्त्रणाधीष्टसप्रश्नप्रार्थनेषु लिङ्। विध्या- दिष्वर्थेषु लिङ् स्यात् । ५ । यश्च परस्मैपदेष्वत्तो ङिच्च । लिङः परस्मैपदानां यासुद्धगमः स्यात्स चोदसों ङिश्च । ‘ति’ इत्यस्य यासुडागमे अस् तिं इति भवति । सुइ तिथोः / लिस्तकारसकारयोः सुट् स्यात्। तथा च यस् स् ति इति भवति । लिङः सलोपोऽनन्त्यस्य । सार्वधातुकालेऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तैौ या ति इति भवति । ततः इतश्च । इति इकारलोपे ‘यात् इति भवाते ॥ ६. यास् +ति इति स्थिते सलोपे । या + झि इति स्थिते झेर्जुस् । लिों झेर्जुस् स्यात् , या+खस् इति आते उस्यपद स्तात । अपदान्तादवर्णादुप्ति परे पररूपमेकादेशः स्यात् । इति ‘आ’ इत्यस्य पररूपे युस् इति भवति ५ परोक्षे लिट्टे । भूतानद्यतनपरोक्षार्थत्तेर्धातेॐिटं स्यात् । प्रयोक्तृरेि - निद्रयागोचरत्वं परोक्षत्वम् । लिट् च । लिडादेशस्तिवर्धधातुकड्ज्ञ एव स्यात् तु सर्वधातुकसंज्ञः ।