पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वादयः ॥ ५ ॥ [४८८] ऋधु-वृद्धौ । अक्रमी० । सेट्। परस्मै ७ । १. अऋनोति ॥ २, श्रोतु ॥ ३. आश्रौत् ॥ ४. अश्रु- यात् ॥ ५. आनर्ध । आनृधतुः । आनृधुः ॥ अर्धिता || ७, अधैि प्यति ॥ ८. ऋध्यात् । अध्यास्तम् ॥ ९. औषीत् । आर्धिष्टम् । १०. आर्धिष्यत् । भावे--ऋध्यते । णिचि--अर्धयति । ९ आर्निघत् । सनि--आधिंधिषति । ९- आधिंधिषीत् । कृत्सु--अर्ध तव्यम् । अर्धनीयम् । अध्यम् । ऋद्धः । ऋध्रुवम् । ऋध्रुवती । अर्धितुम् । अर्धनम् । आर्थिव-ऋद्धा । समृद्धय ॥ बुद्धिः ।। इति स्त्रादयः समाप्तः ॥ ५ ॥ १. नुड्चैि। ऋकारैकदेशो रेफे हस्वेन गृश्यत इति द्विहद्वत् तस्मान्नुडू द्विहलः। इति नुट् । २. सप्तमो छइ ।