पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः ॥ ६ ॥ २८९ तोतारो ॥ ७. नरस्यतिं ।। ८, तुझान् । तुआस्ताम् ॥ ९. प्र० अतसीत् । अतौतेंम् । अतौत्र्युः । म० अतौत्सीः। अतौत्तम् । अतीत । उ० अनौरस । अतैव । अतैौस्म ॥ १०, अतोस्यन् । आत्मनेपदे १. प्र० तुदते । तुदते । तुदन्ते । म७ तुदसे । तुदेथे । तुदध्ये ॥ उ० तुदे । तुदावहै । तुदामहे ॥ २. ५० तुदताम् ॥ म° तुदस्व । तुदेथाम् ॥ उ० रुद्रं । तुदावहै ॥ ३. अतुदत ॥ म० अनुदथाः ॥ उ० अनुदे । अतुदावहिं ॥ ४, म७ जुदेत । तुदेयाताम् । म७ तुदेथाः ॥ उ० तुदेय । ५. म७ तुतुदे । तुतुदते । तुतुदिरे ॥ १० तुतुदिथे । तुतु दथे। तुतुदिध्वे ॥ उ० ॥ तुतुदे । तुतुदिवहे । तुतुदिमहे ॥ ६. भ० सन ।। म० तोत्तासे । उ० तोलाहे ॥ ७. ५० तरूयते ॥ म० तोस्यसे ॥ ज९ तोस्ये ॥ । ८. प्र० तुत्सीष्ट । म० तुत्सीष्ठाः । उ० तुत्सीय ॥ ९, प्र७ अर्तेत । अनुसातम् । अतुस्सत । म० अतुथाः । अतुसथाम् । अतुध्वम् । ब० अतुत्सि । अनुस्खहि । अतुत्स्महि । १०. अतोरस्यत । १. यदवजे –{पृ० १२ति हलन्तलक्षणो वृद्धिः । लुङि षष्ठी विधा । २ श्लो झलि (३५) इति सलोपः । ३ शितैरतौष्ठः शूलैश्व (भट्टिः १५।१) ४। वृद्धि दशमी विधा । ४