पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धतुरूपबर्याम् प्र० (णच्)। अतुम्। उम् | मठ थे (थ)। अर्थम् । अ ॥ उ० अ (णल्) । च। म } १• परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। लिटस्लिधादीनां नवानां णलू अतुस् उस् । यच् अङस् ऑ। णच् में म इति न आदेशा: स्युः । २ आर्धधातुकस्येडुलादेः। वलादेरार्धधातुकस्य इडागमः स्यात् । भ भ म स्य प्रभृतीनां प्रयथासं बलादित्वादिङगमे । इथ इत्र इस इस्य इत्यादये भवन्ति । एतच सेधतुभ्य एवं । एकाच उपदेशेऽनुदतत्। उपदेशे यो धातुरेकाजनुदातश्च ततः परस्य बलादेरार्धधातुकस्य इम्न स्यात् । सेडानियोः संग्रहः। ऊद्दन्तैर्योतिरुक्षgशीस्तुऽविभूत्रिभिः। बृऽभ्यां भ्य चिनैकचोऽजन्तेषु निहतः स्मृताः ॥ १ ॥ ऊकारान्तान् प्रकारान्तान् य् रु श् ड् स्रं तु ऽ डीइं श्रि शृङ् श् इत्येतश्च विना अन्यै अजन्ता धातव: निहतः अनुदात्ता: । तस्म अनिg: । अकारन्त: अकारान्ताः सृञ्जयतिअन्तश्च धातव उदाराः । तस्माते सेट: । इळन्तेशु अञ्चदशाह । शक्तृ-प्रच्-छुचिरिद्-वच्विड्-विड्-प्रच्छि-व्यञ्-निभिर्-भः । भ-शु-प्रस्ज-मस्जिन्य-यू-ई-टु-विजि स्वक-सव-जः ॥ २ ।। अङ्-आद्-चिद्छिद्-कृदि-नुदः-पञ्च-मदविद्यतिर्-चिन । श-सदी स्वयति:-स्कन्दि-दी-कुं-शुद्धि-३ बन्धिर-युधि-धीरधि-व्यध-शुषः-संधिसिद्धपती । मन्य इन्न-क्षि-सृपि-तप-तप-स्तृष्यसेि-दृश्यते ॥ ४ ॥ प्रि-ल-व-दूष्-स्वप्-द्वीप-धूभ्–र – लभ्-स्-मन-थम-रभिः । कुक्षि-दंश-दिशी-दश्-टू-रिंश---विड्-स्पृशाः-ऋषिः ॥ ५ ॥ त्रि-दुष्-द्वि-दुष-पुष्प-पिष्ट-विषशिष्-शुष्-ठिंध्यय-प्राप्तिः । वसति-६ इ-दि हि-डुङ्-लङ्भिह-ई-डूि-हिंस्तथा ॥ ६ ॥