पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुदादयः || ६ ॥ २९७ {४९९] अच्छ=तीन्द्रियप्रलयमूर्तिभावेषु । इन्द्रियप्रलयः इन्द्रिय नाशः । मूर्तिभावः काठिन्यम् । अकर्म७ । सेट् । परस्मै ० ॥ १. अच्छति ॥ २. ऋच्छतु ।। ३: आच्छेत् ॥ ४. अच्छे ॥ ५. प्र० आनखैर्छ । आनच्छंतुः । आनर्युः । म० आनच्छिथ ॥ उ० आच्छव ॥ ६. इच्छिता ॥ ७, ऋच्छि- ष्यति ॥ ८. ऋच्छयात् । कृच्छयास्ताम् ॥ ९. आच्छेत् । आर्जुिछ- ष्टम् ॥ १०. आञ्छिष्यहू ॥ समृञ्छते । भावे--ऋच्छयते । णेिचिन्छच्छयति-ते । ९. अचैिच्छत्-त । सनि--अचिच्छि- षति । कुसु--च्छितव्यम् । ऋच्छनीयम्। ऋच्छयम्। ऋच्छितः । ऋच्छन्। फुच्छती-इच्छन्ती । ऋच्छितुम्? ऋच्छलम् । अच्छित्वा । समृच्छय | [५००] ऋचतुतैौ । सकभी० ) सेट्। परस्मै० ॥ १. अऋचति ॥ २, चतु ॥ ३. आचेत् ॥ ४. ऋचेत् ॥ ५ ऑनलें ! अनूचतुः । म७ आनर्नुिथ ॥ ६. अचिंता ॥ ७, अर्चिष्यति ॥ ८. ऋच्यात् । ऋच्यास्तम् ॥ ९. आर्चीं ॥ १०: आचष्यत् । १. माथ्छस्यूतम् (९८१) इति लिटि गुण: । तस्यान्युइ द्विहल इत्यत्र द्विह्नप्रहणमनेकहछषलक्षणमिति नुडागमः । इजावे देशे (षुरू ८अमृच्छ )यत्र इति पर्युदासानाम् ।। २. सप्तम । लुट् । ३. लमो गम्यूच्छिभ्याम्-इया- त्मनेपदम् । ४: आनर्च गीयन्त्रितषट्पदैः स स्तवस्रसूनस्तयकैर्नेत्रीनैः । इति श्रीहर्षः। १8