पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ वृह्द्धतु रूपावल्याम् ' . कर्मणि--अच्यते । णिचि--अर्चयति-ते । सनि--अर्चि चिषति । कुत्सु--अर्चितव्यम् । अर्चनयिम् । अच्यम् । चितः ऊचन्। ऋचती-चन्ती। अर्चितुम् । अर्चनम् । अचिंत्वा। प्राच्र्य ऋक् ऋचौ ऋचः । अर्धर्चम् । [५०१] उज्झउसमें । सकर्म७। सेट् । परस्मै० ॥ । १. उज्झति ॥ ६. अँउहाञ्चकार ।। ६. अज्झिता ॥ ९. ओोत् ! । कर्मणि -उदयते । णिच--उज्झयति-ते । सानि-- उजि. ज्झिषतिं । कृत्सु--अज्झितव्यः । उज्झनीयः । उच्चैः-उज्झ्यः । उज्झितः । उज्झन् । उज्झितुम् । उज्झनम् । उज्झित्वा । समुज्झ्य ॥ [५०२] ङ तृपपीणने । सकर्म० । सेट् । परस्मै० ॥ १. नृपति ॥ २, तृपतु ॥ ३, अतृपत् ॥ ४. तृपैत् ॥ ५ म७ ततर्प । ततृपतुः । म९ ततपिंथ । ततृपथुः । ततृप । उ० ततर्प ( ततृपिव ॥ ६ । तर्पिता ॥ ७. तर्षिष्यति ॥ ८. तृप्यात् ॥ ९. अतैषीत् ।। १०. अतर्पिष्यत् । कर्मणि -तृष्यते । णिचि---तर्पयति-ते । ९. अतीतृप- अत्रैतर्पत् । समितितर्षिषति । यङि-- तरीतृप्यते । यद्धकि- १. इति विरचितवग्भिर्वन्दिपुत्रैः कुमारः सपदि विगतनिद्रत रूपमुझ• श्चकार इति रघुः । २. नदविशेषः । भिद्योतयौं नदे इति क्यप् धत्वं च ॥ ३ . सप्तभ कुछ । स्पृशमृशे (३०९,ति सिचौ विकर्षनं पौषदिकरचैत्र । अपवाद- स्वात् । ४. उसे