पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९९ तुदादयः ॥ ॥ ६ तरितुिं -तीप्ति-तरीतृषीति-तनृपीति-तरितृपीति इत्यादि । कृत्सु तर्पितव्यम् । तर्पणीयम् । तृप्यम् । तृपितः । तृपन् । तृषती- तृपन्ती । तार्पितुम् । तर्पणम् । तर्पित्वा । संतृप्य ॥ [५०३] गुम्फग्रन्थे । सकर्मo । सेट् । परसै० ॥ १. गुम्फति ॥ ५. जुगुम्फ ! ८. गुर्यात् । ९ अगु स्फीत् । इत्यादि सर्वं ‘कुञ्चति' (७७) वत् । ग्रफित्वा-गुम्फित्वा । याडि---जोगुभ्यते । यङ्लुकि —जोगुतिजोगुप्ति । १५०४] »ड=सुखने । सकर्म : । सेट् । परसै७ ॥ १. मृडति ॥ ५ ममॐ ॥ ६. मर्डिता ॥ इयादि ‘तृपति' (५०२) वत् । [५०५] धूर्ण–अमणे । अकर्म७। सेट। परमै । १. चूर्णति ॥ ५ जुघूर्ण ॥ ६. घूर्णिता ॥ इत्यादि ‘कूजति' (८५) वत् । घूर्णन् । वूर्णती-चूर्णन्ती । [५०६इषॐच्छायाम् । सर्म • । सेट् । परस्मै७ ॥ इच्छति ॥ २, च्छतु ॥ ३. ऐच्छत् । इच्छेत् ॥ ५. प्र० ईयेष । ईपर्युः। ईषुः । म० इयेषिथ । ईषथुः। ईष ॥ ९ इयेष । १ मोपधrथफन्ताद्वा ३3)। इति च किन् । २ इषुगमि यमां छ. ॥ ३. इषु इष्३ इ=णय् इत्यत्र लघूपधगुडै ३ एष् इति जाते अभ्यासस्याखधर्मे (१५) इति इयङ् । ४. ३ इष् = अतुस् इत्यक्ष अनुस अपिधेन किया गुणाभये सवर्णदयं रूपम् ।