पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वपीठिका । लिटि प्रत्ययाङ्गपरिष्करणं तिसृभिः विधाभिः संभवति । तत्र प्रथमा-धातोः अनुदात हलन्तेषु धातोः अधिकं शतम् । (एताधिक्षशतादन् हलन्ता धातवः सेडः) अनिधातुष्वपि काञ्चिद्विशेषमाह- कुसुभृवृस्तुद्रस्त्रश्रवो लिटि । एभ्यो लिष्ट इन स्यत्। क्रादीनां चतुर्ण प्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यवानिग्निषेधः स छिटि चेत्तर्हि कादिभ्य एव । नान्येभ्यः। स्तुद्वसृक्षुषां ग्रहणं यालि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमश्रापितस्य चेहो निषेधार्थम् । अच्चस्तास्वथट्यानिटो नियम्। उपदेशेऽशन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् । उपदेशेऽत्वतः । उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् । अतो भारद्वाजस्य । तासौ निलानिटः ऋदन्तस्यैव थलो नैटू भारद्वा- जस्य मतेन । तेन अन्थस्य स्यादेव । अयमत्र संप्रदः - अजन्तोऽकारवान्वा यस्तास्यनि थलिं वेष्टयम्। कृदन्त ईनित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ १. गद्-+-गल् इति स्थिते - लिटि धातोरनभ्यासस्य । लिटि अभ्या सभित्रस्य धात्ववयवस्य प्रथमस्य एकाचः ते स्त: । आदिभूतादचः परस्य तु द्विती यस्य । गद् गद् अ इति भवति । पूर्वाभ्यासः । अत्र ये हे विहिते तयोः पूर्वा sभ्याससंज्ञः स्यात्। अनेन प्रथमस्य ‘सद्’ इत्यस्य ‘अभ्यास' इति संश। हलादिः शेषः । अभ्यासस्य आदिर्हल् शिष्यते अन्ये हलो कुप्यन्ते । ग ग अ इति भवति । शीर्वाः खयः। अभ्यासस्य शऍवः खयः शिष्यन्ते । ‘हलादिः शेष’ इत्य स्यापवादः । स्वस्य स्म =पस्पर्छ। अभ्यासे चर्च। अभ्यासे झलां चरः स्युः अशश्च । झशां जशः, खयां चर इत्यादिविवेक आन्तरतभ्यात्। भण् भण्=ब- भण्। कुदोषचुः। अभ्यासस्थकवर्गहकारयोश्चवर्गादेशः स्यात् । ग गद्= जगद्। हस् ह ह हस्जइस् । हृस्वः। अभ्यासस्याचो हस्वः स्यात् । भू = कू कृ = कूचुकून्+अ=चुकूज । एच इग्घ्रस्वादेशे । आदिश्यमानेषु इस्वेषु मध्ये एचः इगेव स्यात् । वेष्ट्वेष्ट् वेष्व्वे वेष्ट्= विवेष्ट्+ए= वि वेटे । अत उपधायाः। उपधश्च अतो वृद्धिः स्यात् तिति णिति च प्रत्यये परे ।