पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गूइद्धातुरूपावस्याम् द्विर्वचनेन। द्वितीया-एत्वभ्यासलोपाभ्याम् । सृतीया-- औस्प्रययौ भ्वस्त्यनुप्रयोगाभ्याम् । अगणल्) अ इत्यत्र णलो णित्वात् उपधभूतम्य गकारौतराकारस्य शृङ्गं ‘जगाद इति रूपम् १ णकुत्तमो वार। उत्तमपुरुभक्षयचन यले प्रत्ययो व शिन्स्यात। जगाद-जगद । अत आदेः । अभ्यासस्थ आदेरको दीर्घः स्यात् । अrd -+-अ इति स्थिते अत् अत्=अ अत्==#f अत्सवर्दीर्घ आह --अ==आइल । तस्यास्तु द्विहुलः । झि४को धातोर्दीर्घभूतादकारात्परस्य नुट् स्यात् । अई=अद अर्द= ऑ अर्ड= आ अईआ न् अर्दे +अ=आनदं । २ लिटि द्वितीया विधा । अत एकदमध्येऽनदेशादेर्लिटि । स्विनिभिप्तदंशादिकं में भवति अदी तदत्रयबस्था असंयु कहलभध्यस्थस्य अहारस्य एकारः स्थात् अग्रस लेपश्च केलि लिटि। असंयोगाल्लिट् कित् , । असंग्रेगात्परोऽपिल्लिट् कित् स्यात्। नद-ने- दतुः । नेदुः / ननद इयत्र तिबदेशस्य एकः पित्रात् कित्वाभावान्न एवाभ्यासै- लोपौ न स्तः । थलि च सेडि संबादेशथलः पिवेऽयं एवाभ्यासस्ट्स । भवतः । मेदिथ। लिण्नि भित्तदंशादिवत् चकरातुः इत्यत्र एल्भ्यमलोपी म सुतः। ततर्दतुरिल्लभ संयुक्त इल्मश्रस्थत्यादकारस्य एभ्यसले` में । आमनेपदे लिटि सर्वेषामपि प्रख्यश्रान'मपित्वात्सर्वत्र एत्वभ्यासलोप ! दैथे । दधाते देख़िरे । लिटि तृतीया त्रिध धः । वक्षअयाट्टमय लिटि । ‘ल’ था; अनेकार्थकथाओं अम् स्फक्फिटि । इजादेश्च शुश्मतनुच्छः । इदियो भlतुर्गुरुमान् लकस्यभ्यः तत आरभ्. स्पर्लिटि । ययाखश् ! द्वथ् ब्ध अस् एभ्य: आम् स्यान्निष्टि । उ+ळ् इति स्थिते उ आ थ इति भवति । ऋश्चानुप्रयुज्यते लिटि । आमन्तलिपराः ईश्वस्तयोऽनुप्रयुज्यन्ते । उ आम्य इह अवसिं अश्न अनुप्रयुज्यमानात् कुआतोर्लिङि परे द्वित्वादिकं भवति । आप्रस्थयधस्छुभऽनुग्र- योगस्य । आम्प्रकृया तुल्लमजुप्रयुज्यमानकृषsारभनेष स्यात् । अन्ते , ओम्प्रकृतिकस्य चक्षधतेः परस्मैपदित्वत् कृमऽपि परस्मैपदमेव भवति । शुधतो द्वैिवे ऋ छै। उरस्। अभ्यासवर्णस्य अत स्यात् प्रत्यये परे क छ । कुङ्- (g» }रिति ध्रुवम् ॥ ‘ उपभाद्युद्भिः । कर्’ अत्रछार । उभ् + चंकार=खबर । एवं उक्षांबभूव । उक्षामास । अनुप्रयोगसामर्थाद् अस्तैर्भ भावो भ। शिअन्ता: सन्नन्ता: यङन्ताः इत्यादयः अनेकाः शतधः।