पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ बृहद्धातुरूपयट्याम् [५३८] खिद=परिघाते । सकर्म० । अनि । परस्मै० । मुवादिः । १. विन्दति ॥ ५ . प्र० चिखेद । चिखिदतुः । म७ चिखेदिथ ॥ उ० चिखिदिव ॥ ६. खेत्ता ॥ ७, खेरस्यति ॥ ८. खिद्यत् ॥ ९, अङसीत् । अत्रैताम् ॥ १०. अखेरस्यत् । ' कर्मणि--खिद्यते । णिचि--खेदयति । सनि–चिखिन्सति । यडि-वेखिद्यते । यद्वकि –चेखिदीति नेति । सु-खेत्त- ज्यम् । खेदनीयम् । खेधम्। यिनः । खिन्दन् । खिन्दती-खिन्दन्ती । खेतुम् । खेदनम् । खित्वा । परिखियो । इति तुदादयः ५ ६ ॥ १. षष्ठो छु । वनजे (पृ० १२)ति वृद्धिः । २. रदभ्या २३मिति । निष्ठातस्य नत्वम् ।