पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ बृहद्धातुरूपावल्याम्। अथ रुधदः ॥ ७ ॥ [५३९] रुधिआवरणे । द्विकर्म० । अनिट् । उभय० ।। परस्मैपदे १. म० रुणंद्धि । रुन्धेः । रुन्धन्ति । म७ णत्सि । रुन्धः । रुन्ध । उ ० रुणध्मेिं । रुन्वः । रुन्धमः ॥ २, म ० रुणद्ध-रुन्धात् । रुन्धाम्। रुन्धन्तु । स० वेंन्धि-रुन्धात् । रुन्धम् । रुन्ध । उ ० १५ रुध्+च्द् इतेि स्थिते, रुदादिभ्यः श्नम् । कनेथे सार्वधातुके परे । धrतो: घ्रम् स्यात् इति क्षम्। शवंत । त योछपे ‘न’ मात्रं शिष्यते । श्रमो भित्त्वसोन्यादचः परो भवति । निवास गुणं बाधते । से न ध् ति इतेि जते झषस्तथोर्धाऽधः (१८९) इति त कारस्श्र धवे रॉन डि इति जाते झलां जश् झशि । इति प्रथभधतारस्य दकारे, राय नो णः। इति न नस्य णत्वे च ‘रुणाद्धि ’ इति रूपम् । अत्र ‘मुनध’ इयट् । २. रुनध्+ -तस् इति स्थिते श्वसोरठोपः (३६९) इत्यकारचेपे णत्वस्यासिद्धवदनुस्वरे ‘इन्धः' इति । रूपम् ॥ ३. रुणध्मि सवितुर्भागम् भट्टि : । ६। ३५) । ४, सेर्गीविच्च (पृ० ४) इति । हेरपिस्यात् असो (३६९ रियल्लोपे हुझल्भ्यहेर्धिः (३२६) इतेि कैबिंबे निध’ इति रूपम् ।