पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ २ २ बृहद्धरूपधल्थ - [५४२] शिखि=विरेचने । सकर्मe । अनिट् । उभय० ॥ १. रिणक्ति । रिङ्कः । रियति ॥ ५० रिणक्षि । रिक्थः । रिक्थ । उ० रिऍच्मि । रिक्ष्व ॥ २. रिणक्तु रिझात् ॥ म० रिधि । रिलम् मी उनले रिणचानि ॥ ३. म७ अरिणक्-ग् । अरि ऊाम् । अरिश्वन् । ! भ० अरिणकुं-ग् ? अरिकम् ॥ उ ० अरिणचम् । अरिन्छव ॥ ४. रिघ्न्या । रिन्च्याताम् ॥ ५. ५० रिरेच । रिरिचतुः । म९ रिंरोचथ । ज७ रिरिचव ॥ ६. रेक्का ॥ ७, रेक्ष्यति ॥ ८. रिच्यात् ि/ रियास्ताम् ! ९, अरिचं । पश्ते-- अरैक्षी ॥ १०, यरेक्ष्यत् । आत्मनेपदे. १. रिजे ॥ २. रिङ्काम् ॥ म० रिक्ष्व ॥ उ० रिणनैं ॥ ३. अरिक । अरिञ्चसाम ॥ म० अरिथाः ! उ० अरिधि । अच्विहिं ॥ ४. रिचीत । रिडीयाताम् ॥ ५, रिरिचे । म० रिरीचषे । ज७ रिरिच्यते ॥ ६. १० रेतसे ॥ ७. रेक्ष्यते ॥ ८. रिझष्टि ॥ ९. औरिक्त । अरिक्षाताम् । । अरिक्षत ॥ म७ अरि यथाः ॥ उ = अरिति । अरिक्ष्वह ॥ १०, अरेक्ष्यत । कर्मणि--रिच्यते । णिचि --रेस्त्रयति । ९. अरीरचत्-त । समि–रिरक्षति-ते । याङि--रेच्यते । यद्यकि-रेरेत १ रिणचिम् अलभैस्तोयम्। (भट्टिः ६ ३६२. ‘अर्बत् ’ मe है 'अरुद्ध’ कृत् ।