पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुधादयः ॥ ७ ॥ ३ २१ अरमनेपदे १. प्र० यु युञ्जते । | म७ युरौ ॥ उ० युजे ।। २. युक़ाम् ि। युञ्जताम् म० युङ्क्ष्व । उ० युनजे ॥ ३. प्र ० अयुk । अयुञ्जताम् ॥ म० अयुक्थाः । उ० अयुऊि । अयु प्रज्वहि ॥ ४. युञ्जीत । युयातान् ॥ ५९• ५० युयुजे ॥ ५० युयुजिषे ॥ उ० युयुजित्रहे ॥ ६. योक्ता ॥ ७. योक्ष्यते ।। ८. युक्षीष्ट । ९. अयुक्त । अयुक्षाताम्। अयुक्षत ॥ १०. अयोक्ष्यत ॥ कर्मणि --युज्यते । णिचियोजयति-ते । सनि---युयु- क्षति-ते । यद्धि – योयुज्यते । यङ्लुकि --योयुजीति-योयोक्ति । कुसु-योक्तव्यम्। योजनीयम् । युग्यः=ौः। प्रैयोज्यः । नियोज्यः । अवश्ययोज्यः। योग्यैः। यौगिकः युक्तः । युञ्जन् । युञ्जती । युञ्जानः । योक्तुम् । योजनम् । युक्त्या । प्रयज्य । योत्रम्--युगबन्ध- नम् । योगी का प्रयाः । युगम् । प्रयुक्तेनिदर्शयति । उपंयुक्ते=उप करोति । नियुङ्क=आज्ञापयति । उद्युझेपारमते । अनुयुक्ते -पृच्छति । ५४६] वि इन्धी=दीसौ । अकर्म७ । सेट् । आत्मने० । ।

e १ प्रायुङ्त राज्ये धत दुष्करे वाम् । (भट्टिः । ५) र २. युग्यं च पत्रे इति कर्मणि करणे व क्यपि कुवं निपाखते । ३ प्रयोज्य नियोज्यौ शक्यार्थे । इति यति कुत्वभावो निपात्यते । ४ योगाय प्रभवति इत्यर्थं योगाच्च । इति यद् । ५ तमर्थमिव भारत्या सुतया योक्तुमर्हसि । इति कुमरे। ६. घराद्यन्तोपसर्गादिति वक्तव्यम्। इत्यात्मनेपदम् । ७. मजाक्षि चियाधरगुन्दरीणामनङ्गलेखक्रिययोपयोगम् । इति कुमारे ।