पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१A पूर्वपीठिंका । ६. लुटः प्रत्ययाः प्र० है। तीरौ । तारः । म० तैसि । तास्थः। तास्थ । उ० तास्मि । तस्याः । तास्मः । ७. कूटैः प्रत्ययः प्र० स्थैति । स्यतः। स्यन्ति । म७ स्थसि । स्यथः स्यथ । उ० सैयामि। स्यावः । स्यामः । ८. औशीलिङः प्रत्ययः प्र० येत् । यास्तांचें । यासुः । म७ यास्। यास्तभ् । यास्त ॥ उ ० यासम् । यास्व । यास्म । १ अनद्यतने छुट् । भविष्यत्यनद्यतनेऽर्थे धातोर्लट् स्यात्। २. स्यतासी लछुटोः। धातोः लुङ् टोः परतः 'स्य’ प्रख्यथः स्यात् । त्रुटि परत: ‘तास्’ प्रत्ययः स्यात् जिये+ ङडादेशतिप्रत्यये गुणे च, जे +स् +ति इति भवति । कृष्टः प्रथमस्य डारौरसः । ४ट: प्रथमपुरुषप्रस्थकानां तिं तस् अन्ति इति त्रयाणां ॐ रौ । रस् इति त्रय आदेश: झमास्युःजे तास् डा इति , डादेशस्थ डिवसमध्यदः भस्यापि टेर्लोपः । तास् इत्यत्र ढिभूतस्य ‘भा' इत्यस्य लोपे जे त् + आ :जेता इति भवति । ३ तास्+ इति स्थिते रिं च। तासेरस्तेश्च लोपः स्यात्रादौ प्रत्यये परे। इति ‘स्' इत्यस्य लोपे तारौ इति भवति । ४, तासस्त्योर्चापः । तासेरस्तेश्च लोपः स्यात् सादौ प्रत्यये परे। ५ लुट् शेषे च । भविष्यदर्थाद्धातोर्लट् स्यात् क्रियार्थायां क्रियायां संख्यामसत्यां च ' । ६: स्यतासी ललुटोः(पृ०९) इति ‘स्य’ प्रत्ययः ७. स्य + म इत्यत्र अतो दीघ यसि । अतोऽङ्गस्य दीर्घः स्यात् यज्ञादौ सार्वधातुके परे । इति दर्थे ‘स्यामि' इत्यादि । ८ आशिषि लिश्लोटौ (पृ० ४) । ९. विधिलिङि उके याङ परस्मैपदेझ्दात ङिश्च (पृ० ५)। सुट् तिथोः (पृ० ५) । इति सूत्रे अत्र प्रायै । यास् स् ति इति स्थिते । लिङशिषि आशिषि लिच्छ स्सिऽर्थधातुकसंज्ञः स्यात् इति आशीर्लिङः आर्धधातुकत्वात् लिङः सलोप (पृ० ५) इति भ प्रवर्तते । किं तु स्कोः संयोगाद्योरन्ते च। पदान्ते झलि च परे यः संयोगः तदाद्योः सङ्गरककारयोर्लोपः स्यात् । इति प्रथमं द्वितीयस्य सस्य, शतः प्रथमस्य च लोपः स्यात् । ‘याति’ इति जाते । इतश्च (५० ५) इति इद्ध- रणे भस् । १०. तसस्तामादेशे यस् स् ताम् इति जाते स्कोरिति- यासुट