पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुयादयः । ७ । ३३५ जघुः ॥ ज९ बवी । ववृजिव ॥ ६. बर्जिता ॥ । । ७. वfऽप्यति ॥ ८. घृज्यात् । वृज्यास्त्रम् ॥ ९. अवैजत् । अवर्जिष्टम् ॥ १०. अवजष्यत् कर्मणि--मृज्यते । णिचि---वर्जयति-ते । सनि--विवर्जि- षति । याडि--वरीवृज्यते । यङ्लुकिवरिवृति-बरीधृति-वर्च- क्ति–वरिवर्कि-वधूजीति । ऋतु-वर्जितव्यम् । वर्जनीयम् । प्रत्र धर्यम् । वृज्यम् । इकः। वृञ्जन् । वृञ्जती । वर्जितुम् । यर्जनम् । बर्जित्व में विवृज्य । [५५९] पृची=सम्पर्छ । सकर्मी० ही सेट् । परस्मैe 4 पृणक्ति । इत्यादि ‘वृणक्ति’ (९५८) वन् । पृक्तैः । सम्पृक्तैः। संम्पर्कः १ सम्पर्क । इति रुधादयः ॥ ७ ॥ १. सप्तमो कुछ । २. धृतस्तुषारैर्गिरिर्निीषणा । इति रघुः । ३. वागर्थाविव सम्पृक् । ४. म मूर्द्धजनसम्पर्कः सुरेन्दभवनेष्वपि ।