पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृह्द्धातुरूपवळ्यांम् ९. परस्मैपदे लुङः प्रत्ययाः सप्तविध ।। १. तमु प्रथमा-सिच लेपेन । प्र० है । # म् । ङस् । म० प् | तम् । त ! उ० अम् । व ! म । २. द्वितीय विश्व –च्लेरङ्देशेन । संकरस्य लोभं रूपम् ! १. ॐ इं । भूतार्थभृत्तेर्धातोडैड् स्यात. २. लिल लुङि। कुङि परे धातो; शबादीनां स्थाने ‘च्छुिट्' प्रत्ययः स्यात् । कलेः सिन्। स्थ –+चेंडू=स्था च्लि लुइ८था सिच् यङ गतिस्थभूपाभूभ्यः सिचः परस्मैपदेषु । एभ्यः खियो लॐ स्यात् । गापानिह ढंगदेशपिबती शुष्वेते । द्घाध्वप् । दरूपा धरूपाश्च धतवे‘धृ’ संज्ञः स्युः दपदैपौ वर्जयित्वा । कुड्रूड्लुवडुदातः । एषु परेष्वङ्गस्य अङ्गमः स्यात्स चेदाते fङ्घ । इति धातोरडागमे अ ’स्था +- = अस्थात् १ विभाषा घ्राधेट्शाच्छासः । त्रा धेट शो छ एभ्यः परस्य सियों लाइव स्यात् । अत्रज्ञ ! fचेंजङ्गभावध-बर्थों विषy । इसके । ३. इतश्चे (पृ० ५)सि ‘सि’ इत्यस्यान्तरोपः । ४. तस्थस्थमिपा--(पृ० ४ मिति तादेशः ५ सिअभ्यस्तविदिभ्यश्च । सिवोऽभ्यस्ताद्देिश्च परस्य ङिसम्बन्धिभी झेर्जुस् स्यात् । आतः । सिंउकि आद तदेव झेर्जुस् स्यात् । अस्युः । आदन्ताभित्रेभस् अश्नन् यदि । ६. अस्यतिवक्तिरूथतियऽऽ युद्धलेर स्याद् । लिपि सिचिह्वश्च । तथा । पुधदिद्युताद्युदितेः परस्मैपदंडु । इयमम्बिकरणषु " बादेः युतादेऋदितश्च धातो: परस्य च्लेरङ् स्यादपरस्मैपदेषु। लर्तिशस्त्यर्ति भ्यश्च । एभ्यश्लेरङ् स्यात् । तथान-अङ्गदेशी धातवस्सावत्-अङ्क-दूषये । वनं ==परिंक्षषणं । ख्या=प्रकधने । विंध=gथदेहे ! भित्र स्=क्षरथे । भूत घयम् । दिार्श्वौ पुष=पुष्टाथिल्यारभ्य धृ= अभिकाङ्क्षामिंद्यन्झ: ६४ भाद पुयाद्; । युसादयस्तु-वादौ धूल = <प्तत्रिस्याभ्य इपू==प्रभों इस्त; ६३ थतः। प्रश्न त्रुञ्जय चङि हुतादिभ्यो छकः परस्मैपर्छ वा स्यात् । नेि पहले