पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः । बृहद्धातुरूपावल्याम्। अथ तनादयः ।। ८ ।। [५६०] तनु-विस्तारे । सकर्म । सेट् । उभय७ ॥ । तनोत्यादिः परस्मय--- १. प्र० नॅनोति । तनृतः । तन्वंन्ति । भ० तनोषि । तनुथः । तनुथ । छ ० तनोमि । तथैवः -तन्वः। तनुमः-तन्मः । २. ५० तनोतु-तनुतात् । तनुताम् । तन्वन्तु । म० तर्नु ! तनुतम् । तनुत । उ० तनबानि । तनवाच । तनवाम ॥ ३. ५० अतनोत् । अतनुताम् । अतन्वन् | म° अतनोः । अतनुतम् । अलनुत । उ० अतनघम् । अतन्व-अतनुव ! अतम-अतनुम ॥ ४. प्र० तनुयात् । तनुताम् । भ९ तनुयाः ॥ उ ० तनुयाम् । १. सम् + ति इति स्थिते, तनादिञ्भ्यः ड: । कीथं । सर्वधातुके तनादिभ्यः छयश्च ‘ख’ प्रत्ययः स्यात् । इति तन् उ ति इति जाते, सार्वधातुके (४० ३)ति गुऐ रूपम् । पुरे तवन्तमेघस्य तनोति रविरातपम् । शति कुमार : । २. तसादौ डित्थाय गुणः । ३. हुश्नुवो--(२८५रिति यण् ॥ ४ लोपश्चास्यान्यतरस्यां स्वोः (१७०) इत्युकारलोपविकल्पः । ५, उतश्च । प्रयय--(१७० )दिति हेछु ।